राज्यपालः बीकानेर स्थितस्य अभिलेखागार सङ्ग्रहालयस्य कृतवान् अवलोकनम्
जयपुरम्/बीकानेरम्,24 फ़रवरीमासः (हि.स.)। राज्यपालः हरिभौ बगडे सोमवासरे बीकानेर्-नगरे स्थितस्य अभिलेखागारस्य संग्रहालयस्य दर्शनं कृतवान्। अस्मिन् कालखण्डे सः पुरन्दरसन्धिद्वारा शिवाजीमहाराज-राजपूतानयोः सम्बन्धानां संरक्षितप्रपत्रीकरणं महत्त्वपूर्णं वर
राज्यपाल ने बीकानेर स्थित अभिलेखागार संग्रहालय का किया अवलोकन


राज्यपाल ने बीकानेर स्थित अभिलेखागार संग्रहालय का किया अवलोकन


जयपुरम्/बीकानेरम्,24 फ़रवरीमासः (हि.स.)। राज्यपालः हरिभौ बगडे सोमवासरे बीकानेर्-नगरे स्थितस्य अभिलेखागारस्य संग्रहालयस्य दर्शनं कृतवान्। अस्मिन् कालखण्डे सः पुरन्दरसन्धिद्वारा शिवाजीमहाराज-राजपूतानयोः सम्बन्धानां संरक्षितप्रपत्रीकरणं महत्त्वपूर्णं वर्णितवान् । महाराणाप्रताप-दर्पणालयस्य, स्वतन्त्रता-सेनानी-दर्पणस्य च अतिरिक्तं सः ऐतिहासिकदस्तावेजानां, महत्त्वपूर्णानां अभिलेखानां च दर्शनं कृतवान् । राज्यपालः संग्रहालये राजस्थानस्य ऐतिहासिक-प्रशासनिक-सांस्कृतिक-विकास-सम्बद्धानां विविधानां अभिलेख-प्रपत्राणाम् अवलोकनं कृतवान् । महाराणाप्रतापकालस्य राज-आज्ञां, ताम्र-पट्टिकां च दृष्ट्वा सः स्वस्य संरक्षणकार्यस्य प्रशंसाम् अकरोत् । सः अवदत् यत् एते सर्वे दस्तावेजाः भविष्यत्पुस्तकानां कृते अतीव महत्त्वपूर्णाः सन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA