राजस्थानस्य बहुषु जिल्लासु प्रातः-सायं शैत्यं वर्धितम्
जयपुरम्, 24 फ़रवरीमासः (हि.स.)।राजस्थानस्य अनेकेषु मण्डलेषु प्रातः सायं च तीव्रशीतं भवति । सिकर, पिलानी इत्यादिषु अष्टसु नगरेषु न्यूनतमं तापमानं दश डिग्री सेल्सियसतः न्यूनं एव अभवत् । इदानीं क्रमेण दिवसस्य तापमानं वर्धयितुं आरब्धम् । आगामिषु ४८ घण्टे
फाइल


जयपुरम्, 24 फ़रवरीमासः (हि.स.)।राजस्थानस्य अनेकेषु मण्डलेषु प्रातः सायं च तीव्रशीतं भवति । सिकर, पिलानी इत्यादिषु अष्टसु नगरेषु न्यूनतमं तापमानं दश डिग्री सेल्सियसतः न्यूनं एव अभवत् । इदानीं क्रमेण दिवसस्य तापमानं वर्धयितुं आरब्धम् । आगामिषु ४८ घण्टेषु अधिकांशनगरेषु अधिकतमं दिवसस्य तापमानं वर्धते इति अपेक्षा अस्ति, यस्य कारणेन पुनः तापः अनुभूयते । न्यूनतमतापमानवृद्ध्या प्रातः सायंशीतस्य न्यूनता भविष्यति । गत २४ घण्टेषु राज्यस्य मौसमः शुष्कः एव अभवत् । जयपुर, कोटा, उदयपुर, भरतपुर, गंगानगर, सीकर, पाली इत्यादिषु प्रायः सर्वेषु नगरेषु आकाशः स्वच्छः सूर्य्यः च आसीत् । अस्य कारणात् दिवसस्य तापमानस्य अपि वृद्धिः अभवत् ।

कालस्य दिनस्य सर्वाधिकं तापमानं बार्मेर्-मण्डले ३४.६ डिग्री सेल्सियसः आसीत् । कालमेव जैसलमेरनगरे अपि दिवसस्य तापमानं वर्धितम्। अत्र अधिकतमं तापमानं ३२.४ डिग्री सेल्सियस् यावत् अभवत् । चितोरगढे ३२.२ डिग्री सेल्सियस्, जोधपुरे ३१.४ डिग्री सेल्सियस, फालोडी ३१.६ डिग्री सेल्सियस, डुंगरपुरे ३२.९ डिग्री सेल्सियस, जलौरे ३२.८ डिग्री सेल्सियस, बीकानेरे ३०.१ डिग्री सेल्सियस, उदयपुरे २९.८ डिग्री सेल्सियस, कोटानगरे २८ डिग्री सेल्सियस, अजमेरनगरे २९.२ डिग्री सेल्सियसस्य च अभिलेखः अभवत् ।

राजधानी जयपुरे प्रातः सायं च शीतलता आसीत्, परन्तु दिवा मृदुतापः आसीत् । दिने अधिकतमं तापमानं २८.५, न्यूनतमं तापमानं १३.६ डिग्री सेल्सियस च आसीत् ।

जयपुर-वातावरणं-केन्द्रे आगामिषु 48 घण्टेषु राजस्थानस्य अनेकेषु नगरेषु तापमानस्य वृद्धिः भविष्यति इति पूर्वानुमानं कृतम् अस्ति । अस्मिन् काले सर्वेषु नगरेषु मौसमः शुष्कः एव तिष्ठति, उज्ज्वलसूर्यप्रकाशस्य सम्भावना च अस्ति । राजस्थाने फेब्रुवरी-मासस्य 27 दिनाङ्कात् आरभ्य पाश्चात्य-उपद्रवः सक्रियः भवितुम् अर्हति । तस्य प्रभावात् राज्यं मेघयुक्तं भविष्यति, केषुचित् स्थानेषु लघुवृष्टिः वा वर्षा वा भवितुम् अर्हति । अस्याः व्यवस्थायाः प्रभावः मार्चमासस्य प्रथमदिनपर्यन्तं भवितुं शक्नोति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA