पक्षद्वये परस्परं दंडप्रहारः , बहवः आहताः
हरिद्वारम्, 24 फ़रवरीमासः (हि.स.)।गतरात्रौ रुड़कीगङ्गनाहरपुलिसक्षेत्रस्य सुनहराग्रामे कस्मिंश्चित् विषये पक्षद्वयस्य मध्ये विवादः अभवत्। एतावत् प्रकरणं व्याप्तम् यत् उभयपक्षयोः मध्ये युद्धं प्रारब्धम् । उभयतः यष्टयः, दण्डाः, इष्टकाः च उड्डीयन्ते स्म,
संघर्ष के दौरान


हरिद्वारम्, 24 फ़रवरीमासः (हि.स.)।गतरात्रौ रुड़कीगङ्गनाहरपुलिसक्षेत्रस्य सुनहराग्रामे कस्मिंश्चित् विषये पक्षद्वयस्य मध्ये विवादः अभवत्। एतावत् प्रकरणं व्याप्तम् यत् उभयपक्षयोः मध्ये युद्धं प्रारब्धम् । उभयतः यष्टयः, दण्डाः, इष्टकाः च उड्डीयन्ते स्म, तदनन्तरं स्त्रियः अपि मैदानं प्लवन्ति स्म । अस्मिन् घटनायां उभयतः बहवः जनाः घातिताः सन्ति। सूचना प्राप्तमात्रेण पुलिसदलः तत्क्षणमेव स्थानं प्राप्तवान्, अतीव कष्टेन पक्षद्वयं प्रत्यययित्वा विषयस्य समाधानं जातम्। प्रभारी निरीक्षकः गंगानगर कोतवाली ऐश्वर्या पालः उक्तवान् यत् युद्धे उभयतः केचन जनाः घातिताः अभवन्। तत्र उपस्थितः कश्चन सम्पूर्णस्य घटनायाः विडियो कृत्वा सामाजिकमाध्यमेषु अपलोड् कृतवान्। सम्प्रति पुलिसैः पक्षद्वयं पुलिसस्थानम् आहूय कार्यवाह्याः सज्जता क्रियते। घटनायाः कारणात् क्षेत्रे तनावस्य वातावरणं वर्तते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA