छत्तीसगढस्य केंद्रीयकारागारे बन्दिनः पवित्र संगम जले अकुर्वन् अमृत स्नानम्
रायपुरम्, 25 फ़रवरीमासः (हि.स.)।अद्य मङ्गलवासरे छत्तीसगढराजधानी रायपुरस्य केन्द्रीयकारागारे एकं अद्वितीयं दृश्यं दृष्टम्। अत्रत्यानां बन्दीनां महाकुम्भात् आनीते पवित्रे संगमजलेन स्नानस्य विशेषव्यवस्था कृता । अस्मिन् विशेषे अवसरे अद्य प्रातः 8 वादने र
टैंक और कुंड  में विधिवत पूजा-अर्चना और मंत्रोच्चार के साथ गंगा नदी का पवित्र जल भरते


सेन्ट्रल जेल में कैदी पवित्र संगम जल से शाही स्नान करते


रायपुरम्, 25 फ़रवरीमासः (हि.स.)।अद्य मङ्गलवासरे छत्तीसगढराजधानी रायपुरस्य केन्द्रीयकारागारे एकं अद्वितीयं दृश्यं दृष्टम्। अत्रत्यानां बन्दीनां महाकुम्भात् आनीते पवित्रे संगमजलेन स्नानस्य विशेषव्यवस्था कृता । अस्मिन् विशेषे अवसरे अद्य प्रातः 8 वादने राज्यस्य 5 केन्द्रीयकारागारस्य, 20 जिलाकारागारस्य, 8 उपकारागारस्य च कैदिनः गंगाजलेन स्नानं कृतवन्तः। यस्मात् कारणात् सः आध्यात्मिकशुद्धेः अवसरं प्राप्तवान् । कारागारप्रशासनेन कैदिनां धर्मेण, अध्यात्मेन, सनातनसंस्कृत्या सह सम्बद्धं कर्तुं उद्देश्यं कृत्वा एतत् आयोजनं आयोजितम् आसीत् । ज्ञातव्यं यत् अद्यैव छत्तीसगढस्य गृहमन्त्री विजयशर्मा महाकुम्भतः बंदीनां कृते गंगाजलम् आनयत्। अस्मिन् स्नानद्वारा मानसिकं आध्यात्मिकं च शान्तिं प्राप्तुं कैदिनः आशां प्रकटितवन्तः । अस्य आयोजनस्य कृते कारागारपरिसरस्य विशेषतया टङ्काः, तडागाः च निर्मिताः आसन्, एतानि यथाविधिभिः, मन्त्रजपैः च गंगानद्याः पवित्रजलेन पूरितानि आसन् । एतेषु कुण्डेषु गुलाबपत्राणि अपि योजिताः, येन वातावरणं सर्वथा आध्यात्मिकं जातम् । अस्मिन् पवित्रस्नानकाले बन्दिनः हर हर गङ्गे इति उद्घोषं कृत्वा धार्मिकाश्रद्धया वातावरणं पूरितम् आसीत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA