Enter your Email Address to subscribe to our newsletters
रायपुरम्, 25 फ़रवरीमासः (हि.स.)।अद्य मङ्गलवासरे छत्तीसगढराजधानी रायपुरस्य केन्द्रीयकारागारे एकं अद्वितीयं दृश्यं दृष्टम्। अत्रत्यानां बन्दीनां महाकुम्भात् आनीते पवित्रे संगमजलेन स्नानस्य विशेषव्यवस्था कृता । अस्मिन् विशेषे अवसरे अद्य प्रातः 8 वादने राज्यस्य 5 केन्द्रीयकारागारस्य, 20 जिलाकारागारस्य, 8 उपकारागारस्य च कैदिनः गंगाजलेन स्नानं कृतवन्तः। यस्मात् कारणात् सः आध्यात्मिकशुद्धेः अवसरं प्राप्तवान् । कारागारप्रशासनेन कैदिनां धर्मेण, अध्यात्मेन, सनातनसंस्कृत्या सह सम्बद्धं कर्तुं उद्देश्यं कृत्वा एतत् आयोजनं आयोजितम् आसीत् । ज्ञातव्यं यत् अद्यैव छत्तीसगढस्य गृहमन्त्री विजयशर्मा महाकुम्भतः बंदीनां कृते गंगाजलम् आनयत्। अस्मिन् स्नानद्वारा मानसिकं आध्यात्मिकं च शान्तिं प्राप्तुं कैदिनः आशां प्रकटितवन्तः । अस्य आयोजनस्य कृते कारागारपरिसरस्य विशेषतया टङ्काः, तडागाः च निर्मिताः आसन्, एतानि यथाविधिभिः, मन्त्रजपैः च गंगानद्याः पवित्रजलेन पूरितानि आसन् । एतेषु कुण्डेषु गुलाबपत्राणि अपि योजिताः, येन वातावरणं सर्वथा आध्यात्मिकं जातम् । अस्मिन् पवित्रस्नानकाले बन्दिनः हर हर गङ्गे इति उद्घोषं कृत्वा धार्मिकाश्रद्धया वातावरणं पूरितम् आसीत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA