Enter your Email Address to subscribe to our newsletters
काेरबा 25 फरवरीमासः (हि.स.)। कोरबामण्डलस्य गेवराखाने अङ्गारखननकारणात् विस्थापिताः ग्रामजनाः स्वमाङ्गल्याः कृते अद्य मंगलवासरात् विरोधं प्रारब्धवन्तः। विरोधकारणात् खनने कार्यं सर्वथा स्थगितम् अस्ति।
विस्थापिताः ग्रामिणः वदन्ति यत् तेषां कृते विस्थापनस्य अनन्तरम् अपि सम्यक् क्षतिपूर्तिः, रोजगारः च न प्राप्तः। तेषां माङ्गल्यं पूरयितुं प्रबन्धनस्य आग्रहः कृतः, परन्तु प्रबन्धनेन तेषां माङ्गल्याः अवहेलना कृता । विरोधलनेता दिनेशसाहुः अवदत् यत् विस्थापितानां ग्रामजनानां वैकल्पिकरोजगारः, क्षतिपूर्तिः, अन्यसुविधाः च न प्राप्ताः। यावत् तेषां माङ्गल्याः पूर्तिः न भवति तावत् हड़तालः निरन्तरं भविष्यति इति सः अवदत्।
खानिप्रबन्धनेन विरोधकारिणः चेतावनी दत्ता यत् यदि ते हड़तालस्य समाप्तिम् न कुर्वन्ति तर्हि तेषां विरुद्धं प्राथमिकी लेखिता भविष्यति। परन्तु विरोधं कुर्वन्तः ग्रामिणः वदन्ति यत् ते स्वअधिकारार्थं युद्धं कर्तुं सज्जाः सन्ति, एफआइआर-विषये चिन्तिताः न सन्ति।
विरोधस्य कारणेन खानिकार्यं पूर्णतया स्थगितम् अस्ति, अङ्गारस्य उत्पादनं च प्रभावितं भवति। प्रबन्धनस्य विरोधी ग्रामजनानां च मध्ये वार्ता प्रचलति, परन्तु अद्यापि कोऽपि सन्धिः न प्राप्तः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA