पश्चिमबङ्गालराज्ये 5.1 तीव्रतायां भूकम्पः, कोलकातानगरे भूकम्पप्रकोपः
25 फरवरीमासः (हि. स.) मङ्गलवासरे प्रातःकाले बङ्गाल-गर्तस्य भूकम्पेन कोलकाता-नगरं समीपस्थानि क्षेत्राणि च प्रकम्पितानि। भारत-मौसम-विज्ञान-विभागस्य (आई एम डी) अनुसारं भूकम्पः प्रातः 6:10 वादने अभिलिखितः, रिक्टर-स्केल मध्ये 5.1 इति मापितः आसीत्। भूकम्प
भूकम्प


25 फरवरीमासः (हि. स.) मङ्गलवासरे प्रातःकाले बङ्गाल-गर्तस्य भूकम्पेन कोलकाता-नगरं समीपस्थानि क्षेत्राणि च प्रकम्पितानि। भारत-मौसम-विज्ञान-विभागस्य (आई एम डी) अनुसारं भूकम्पः प्रातः 6:10 वादने अभिलिखितः, रिक्टर-स्केल मध्ये 5.1 इति मापितः आसीत्।

भूकम्पस्य केन्द्रबिन्दुः बङ्गाल-खातस्य मध्ये आसीत्, तस्य गभीरता 91 कि. मी. परिमिता आसीत् इति आई. एम्. डी. अधिकारिणः अवदत्। भूकम्पः मुख्यतया ओडिशा-राज्यस्य पुरी-तटस्य समीपे अनुभूतः, यत्र अक्षांशः 19.52 ° उत्तर-अक्षांशः, रेखांशः 88.55 ° पूर्व-अक्षांशः च अभिलिखितः आसीत्। तथापि भूकम्पेन किमपि क्षतिः न अभिलिखिता।

प्रातःकाले कोलकातानगरे समीपस्थेषु क्षेत्रेषु च भूकम्पः अनुभूतः, येन जनेषु किञ्चित्कालं यावत् आतङ्कः जातः। विशेषज्ञाः वदन्ति यत् बङ्गाल-गर्तस्य मध्ये एतादृशाः लघुः मध्यमः तीव्रताः भूकम्पाः समये समये भवन्ति, परन्तु गभीरसमुद्रस्य कारणात् महती क्षतिः न भवेत् इति।

भूकम्पस्य केन्द्रबिन्दुः समुद्रस्य अधः आसीत्, येन तस्य प्रभावः तटीयक्षेत्रेषु एव सीमितः अभवत् इति कालावस्थाशास्त्रज्ञाः अवदन्। परन्तु ओडिशा-राज्यस्य पश्चिमवङ्गस्य च केषुचित् भागेषु लघुभूकम्पः अनुभूतः। प्रशासनं परिस्थितिं निरीक्षमाणः अस्ति, आतङ्कस्य आवश्यकता नास्ति।

विशेषज्ञाः वदन्ति यत् बङ्गाल-गर्तः तस्य परितः च क्षेत्रम् भूकम्पीयदृष्ट्या संवेदनशीलम् अस्ति, अतः अत्र एतादृशाः गतिः निरन्तरं प्रचलन्ति इति। परन्तु भूकम्पस्य तीव्रता अधिकं नासीत्, येन किमपि महत् क्षतिः न भवेत्।

हिन्दुस्थान समाचार / ANSHU GUPTA