Enter your Email Address to subscribe to our newsletters
रामगढम्, 25 फरवरीमासः (हि.स.)।रामगढमण्डलस्य राजरप्पा-आरक्षकस्थानक्षेत्रस्य बालिकायाः अपहरणस्य विषये द्वयोः समुदाययोः मध्ये तनावः वर्धमानः अस्ति। केरलतः अपहृतां बालिकां पुनः आनेतुं सांसदचन्द्रप्रकाशचौधरी निरन्तरं आन्दोलनं कुर्वन् अस्ति। प्रथमं सः प्रशासनाय ७२ होराः समयं दत्तवान् । तदनन्तरं ते २४ फेब्रुवरी दिनाङ्के मशालशोभायात्रां बहिः कृत्वा प्रशासनाय आव्हानं कृतवन्तः । तदनन्तरं मंगलवासरे प्रातः ६ वादने चित्रपुरखण्डे रामगढ बोकारो राष्ट्रियराजमार्गः २३ अवरुद्धः अभवत् । अवरुद्धकारणेन वाहनानां दीर्घपङ्क्तयः निर्मिताः । जिलाप्रशासनेन सांसदं ७२ होरासु बालिकां पुनः आनेतु्म् आश्वासनं दत्तम्। तदनन्तरं मार्गस्य जामः समाप्तः ।
आन्दोलनस्य अनन्तरं सांसदः अवदत् यत् यदि पूर्वं पुलिसैः शीघ्रता दर्शिता स्यात् तर्हि जनसामान्यं वीथिं न गन्तुं प्रवृत्तं स्यात्। एषा घटना प्रायः १५ दिवसपूर्वं घटिता । बालिकां पुनः आनेतुम् आरक्षकं प्रति आग्रहः कृतः। अद्य मार्गावरुद्धकार्यक्रमे प्रशासनेन प्रणामं कर्तव्यम् आसीत्। प्रशासनिकप्रमादात् जनेषु क्रोधः वर्तते, समाजे च अफवाः प्रसरन्ति इति सः अवदत्। एतादृशाः घटनाः पुनः न भवन्ति इति सुनिश्चित्य प्रशासनस्य सजगता आवश्यकी अस्ति।
चित्रपुरप्रखण्डे शांति-स्थापनार्थं जिलायाः सर्वैः अधिकारी एवम् आरक्षकबलैः सह डीसी चन्दनकुमारः, एसपी अजयकुमारः प्राप्तवन्तः। अत्र सः प्रायः पञ्चकिलोमीटर्पर्यन्तं ध्वजयात्राम् अकरोत् । अस्मिन् काले बन्धसमर्थकान् स्वदुकानानि उद्घाटयितुं प्रार्थिताः आसन् । अपि च यत्र युवकस्य बालिकायाः च गृहं वर्तते तस्मिन् स्थाने ध्वजयात्रा कृता, शान्तिं व्यवस्थां च स्थापयितुं प्रार्थितम्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA