अपहृतां बालिकां पुनः आनेतुं सांसदः मार्गम् अवरुद्धवान्, आरक्षकैः ७२ होराः याचिताः
रामगढम्, 25 फरवरीमासः (हि.स.)।रामगढमण्डलस्य राजरप्पा-आरक्षकस्थानक्षेत्रस्य बालिकायाः ​​अपहरणस्य विषये द्वयोः समुदाययोः मध्ये तनावः वर्धमानः अस्ति। केरलतः अपहृतां बालिकां पुनः आनेतुं सांसदचन्द्रप्रकाशचौधरी निरन्तरं आन्दोलनं कुर्वन् अस्ति। प्रथमं सः प्
फ्लैग मार्च में शामिल अधिकारी


सड़कों पर फ्लैग मार्च करते अधिकारी


चक्का जाम में शामिल सांसद चंद्र प्रकाश चौधरी


रामगढम्, 25 फरवरीमासः (हि.स.)।रामगढमण्डलस्य राजरप्पा-आरक्षकस्थानक्षेत्रस्य बालिकायाः ​​अपहरणस्य विषये द्वयोः समुदाययोः मध्ये तनावः वर्धमानः अस्ति। केरलतः अपहृतां बालिकां पुनः आनेतुं सांसदचन्द्रप्रकाशचौधरी निरन्तरं आन्दोलनं कुर्वन् अस्ति। प्रथमं सः प्रशासनाय ७२ होराः समयं दत्तवान् । तदनन्तरं ते २४ फेब्रुवरी दिनाङ्के मशालशोभायात्रां बहिः कृत्वा प्रशासनाय आव्हानं कृतवन्तः । तदनन्तरं मंगलवासरे प्रातः ६ वादने चित्रपुरखण्डे रामगढ बोकारो राष्ट्रियराजमार्गः २३ अवरुद्धः अभवत् । अवरुद्धकारणेन वाहनानां दीर्घपङ्क्तयः निर्मिताः । जिलाप्रशासनेन सांसदं ७२ होरासु बालिकां पुनः आनेतु्म् आश्वासनं दत्तम्। तदनन्तरं मार्गस्य जामः समाप्तः ।

आन्दोलनस्य अनन्तरं सांसदः अवदत् यत् यदि पूर्वं पुलिसैः शीघ्रता दर्शिता स्यात् तर्हि जनसामान्यं वीथिं न गन्तुं प्रवृत्तं स्यात्। एषा घटना प्रायः १५ दिवसपूर्वं घटिता । बालिकां पुनः आनेतुम् आरक्षकं प्रति आग्रहः कृतः। अद्य मार्गावरुद्धकार्यक्रमे प्रशासनेन प्रणामं कर्तव्यम् आसीत्। प्रशासनिकप्रमादात् जनेषु क्रोधः वर्तते, समाजे च अफवाः प्रसरन्ति इति सः अवदत्। एतादृशाः घटनाः पुनः न भवन्ति इति सुनिश्चित्य प्रशासनस्य सजगता आवश्यकी अस्ति।

चित्रपुरप्रखण्डे शांति-स्थापनार्थं जिलायाः सर्वैः अधिकारी एवम् आरक्षकबलैः सह डीसी चन्दनकुमारः, एसपी अजयकुमारः प्राप्तवन्तः। अत्र सः प्रायः पञ्चकिलोमीटर्पर्यन्तं ध्वजयात्राम् अकरोत् । अस्मिन् काले बन्धसमर्थकान् स्वदुकानानि उद्घाटयितुं प्रार्थिताः आसन् । अपि च यत्र युवकस्य बालिकायाः ​​च गृहं वर्तते तस्मिन् स्थाने ध्वजयात्रा कृता, शान्तिं व्यवस्थां च स्थापयितुं प्रार्थितम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA