Enter your Email Address to subscribe to our newsletters
रीवा, 24 फरवरीमासः (हि.स.)। मध्यप्रदेशस्य रीवामण्डलस्य मनगवांपुलिसस्थानक्षेत्रस्य अन्तर्गतं मढीग्रामे पूर्वांचलभोजनालयसमीपे मार्गपार्श्वे निरुद्धेन ट्रेलरयानेन सह सोमवासरे रात्रौ वेगेन गच्छती कारयानं टकरां गतः। दुर्घटना एतावत् तीव्रा आसीत् यत् याने त्रयः जनाः स्थले एव मृताः, पञ्च जनाः घातिताः । सूचनां प्राप्य पुलिस तत्स्थानं प्राप्य घातितान् चिकित्सालयं नीतवान्। पुलिसैः मृतानां शवपरीक्षणं प्रेषयित्वा प्रकरणस्य अन्वेषणम् आरब्धम् अस्ति।
मनगवांरक्षकथानात् प्राप्तसूचनानुसारं सोमवासरे रात्रौ प्रायः 10 वादने मढीग्रामे दुर्घटना अभवत्। भोपाल-गच्छति कारयानं(MP-04, BC-2690) मध्ये आसिनः सर्वे जनाः प्रयागराज-महाकुम्भं गत्वा प्रत्यागच्छन्तः आसन्। अस्मिन् काले कारचालकः निद्रां गतः, येन कारः अनियंत्रितः अभवत्, उच्चवेगस्य कारणेन च सः नियन्त्रणं त्यक्तवान्, ततः कारयानं प्रत्यक्षेण मार्गपार्श्वे निरुद्धे ट्रेलरे गतः राहगीरैः एतस्य विषये आरक्षकं सूचितम्। तत्क्षणमेव आरक्षकैः तत्स्थानं प्राप्य उद्धारकार्यं आरब्धम्। आहताः रीवा-नगरस्थ-संजयगान्धी-चिकित्सालयं प्रेषिताः।
मनगवांरक्षकप्रभारी वर्षासोनकरः अवदत् यत् दुर्घटनायां त्रयः जनाः मृताः। सम्प्रति मृतानां परिचयः न कृतः । घातिताः चिकित्सालयं नीताः सन्ति। सर्वेषां स्थितिः गम्भीरा इति उच्यते। तस्य चिकित्सां करणं आरक्षकस्य प्राथमिकता अस्ति। आरक्षकः अस्य विषयस्य अन्वेषणं कुर्वन् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA