Enter your Email Address to subscribe to our newsletters
बाराबंकी , 25 फ़रवरीमासः (हि.स.)।बाराबङ्कीजिल्लायाः हैदरगढपुलिसस्थानक्षेत्रे लखनऊ-सुल्तानपुर-राष्ट्रियराजमार्गे चौबिसी-ग्रामस्य समीपे सोमवासरे रात्रौ वेगेन गच्छन्तं ट्रकयानम् आहतं कृत्वा द्विचक्रिकायाः आरोहणं कुर्वन्तौ द्वौ भ्रातरौ मृतौ, तृतीयः गम्भीररूपेण घातितः। दुर्घटनानन्तरं ट्रकचालकः वाहनेन सह पलायितवान्। पुलिसदलेन उक्तं यत् अमेठीजिल्लायाः शिवरातानगञ्जपुलिसक्षेत्रस्य बसन्तपुरग्रामस्य निवासी देवीप्रसादलोधिस्य त्रयः पुत्राः - चन्दनकुमार (26), सूरज (23) तथा रघुनन्दन (17) शटरिंग् वर्कर्रूपेण कार्यं कुर्वन्ति स्म, शनिवासरे एकत्र लखनऊ गतवन्तः। सोमवासरे सायंकाले सः द्विचक्रिकायाः माध्यमेन अमेठीनगरं प्रत्यागच्छति स्म। अस्मिन् काले सः हैदरगढस्य पुरतः विपरीतदिशातः द्विचक्रिकायाः माध्यमेन आगच्छति स्म । एतस्मिन् समये तेषां द्विचक्रिका अग्रेतः आगच्छन्त्याः वेगेन आगच्छन्त्याः ट्रकेन सह टकरावः अभवत् यत् चन्दनः रघुनन्दनः च मार्गे पतितवन्तौ। ट्रकयानं तेषाम् उपरि धावित्वा अग्रे गतः, तत्रैव तौ द्वौ अपि मृतौ । यदा तु तृतीयः भ्राता सूरजः क्षिप्तः पतितः च गम्भीररूपेण घातितः अभवत् । पुलिस त्रयः अपि सीएचसी हैदरगढनगरं नीतवन्तः, तत्र वैद्याः चन्दनं रघुनन्दनं च मृतौ इति घोषितवन्तः। चालकः ट्रकेन सह स्थानात् पलायितवान्। पुलिसैः मृतानां परिवारेभ्यः दुर्घटनाविषये सूचितम्। तदनन्तरं कुटुम्बे अराजकता अभवत् । कोतवाल अजयप्रकाश त्रिपाठी इत्यनेन उक्तं यत् दुर्घटनास्थलस्य परितः स्थापितानां सीसीटीवी-चित्रग्राहकाणां दृश्यानां साहाय्येन ट्रकस्य चालकस्य च अन्वेषणार्थं प्रयत्नाः क्रियन्ते। द्वे निर्दोषबालके पितुः छाया नष्टा अभवत् पुलिसेन उक्तं यत् दुर्घटनायां मृतः अग्रजः चन्दनः विवाहितः अस्ति। तस्य भार्यायाः लक्ष्म्या सह लघुबालकद्वयम् अस्ति । एते निर्दोषाः बालकाः पितुः छायायाः वंचिताः आसन् । यत्र रघुनन्दनः अविवाहितः आसीत्। अमेठीतः विलम्बेन रात्रौ आगतानां परिवारजनानां क्रन्दनं श्रुत्वा सर्वेषां नेत्राणि आर्द्रतां प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA