Enter your Email Address to subscribe to our newsletters
भोपालम्, 25 फरवरीमासः (हि.स.)। मध्यप्रदेशे मौसमस्य उत्थान-पतनं निरन्तरं दृश्यते। कदाचित् उष्णता अनुभूयते, कदाचित् सौम्यतया शैत्यम् । सोमवासरस्य रात्रौ कतिपय नगरेषु न्यूनतम-तापमानस्य वृद्धिः जाताऽपि, पर्वतेषु हिमपातस्य तथा उत्तरीय-गति-वायोः प्रभावेन कतिपय स्थलेषु तापमानस्य लाघव-पतनं दृष्टम्। सोमवासरे भोपालनगरे मेघाः आसन्, पंचमढी तु सर्वथा शीतलतमं अभवत् । एवं प्रकारस्य मौसमः मङ्गलवासरेऽपि स्थास्यति, किन्तु ततः परं तापमानं २-४ अंशपर्यन्तं वृद्धिं प्राप्नुयात्।
मौसम-विभागस्य अनुसारम्, एषः परिस्थितिः पश्चिम-दुर्व्यस्थापनस्य च चक्राकार-परिसरण-तन्त्रस्य कारणात् अस्ति। मङ्गलवासरेऽपि अस्य प्रभावः भविष्यति, किन्तु बुधवासरात् तापमानस्य पुनः वृद्धिः आरभिष्यते। तस्मात् दिवा-रात्रौ सौम्य-उष्णता अनुभूयते। सोमवासरे भोपालः, इन्दौरः, दमोहः, उमरिया, बालाघाटः इत्यादिषु नगरेषु दिनस्य तापमानं न्यूनं जातम्। किन्तु रतलामः, उज्जयिनी, खण्डवा, खरगोनः, नर्मदापुरम्, गुना, बैतूलः, जबल्पुर इत्यादिषु नगरेषु तापमानस्य वृद्धिः दृष्टा। खण्डवा-खरगोन-रतलामेषु तापमानं ३३ अंशात् अधिकं प्राप्तम्। एतेषु नगरेषु मङ्गलवासरे तापमानं पतितुं शक्नोति।
अद्य भोपाल, जबलपुर-ग्वालियर-इन्दौर नगरेषु दिनस्य तापमानं न्यूनं भवितुमर्हति। इन्दौर-सम्भागे खण्डवा-खरगोन, उज्जयिनी-सम्भागे रतलाम-नगरेषु तापमानस्य वृद्धि-प्रत्याशा अस्ति। २६ फ़रवरीमासे दिन-रात्रौ तापमानस्य वृद्धिः दृश्यते, यः एक-द्वि दिनपर्यन्तं स्थास्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA