Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 25 फरवरीमासः (हि.स.)। महाकुम्भमहोत्सवे भारतस्य समग्रजनसंख्यायाः अर्धाधिकाः जनाः केवलं शरीरशुद्धिं न कृत्वा, अपितु मनसः आत्मनश्च शुद्धिं स्नानेन प्राप्तवन्तः। अस्यां ऋषि-मुनि-वसुमत्यां भविष्ये सनातनधर्मस्य शक्तिभिः रोगाणां चिकित्सा भविष्यति।
एवं विचारान् एस. के.आर. योग-रेकी शोध-प्रशिक्षण-प्राकृतिक-संस्थानस्य रेकी-केंद्रे प्रसिद्धः स्पर्श-चिकित्सकः सतीश रायः उक्तवान्। तेन प्रोक्तम्—“अस्माकं पूर्वजानां विज्ञानं अस्माकं कल्पनां पारमितं गतम्। ते यज्ञेन वर्षां प्रापयन्ति, शरीरमनश्च प्रकृत्या संयोज्य भारतीय-शास्त्रीय-सङ्गीतस्य रागैः अपि वर्षां करोति स्म। अधुना समयः प्राप्तः यत् एषु विषये शोधः क्रियताम्।”
स्पर्श-चिकित्सायाः ग्रन्थे अंकितः अस्ति स्पर्श-ध्यान-पीठस्य स्वरूपम्
वैदिककालस्य परम्परायाः अनुरूपेण बुन्देलखण्ड-विन्ध्यप्रदेशयोः बागेश्वरधामे कर्कट-रोग-चिकित्सालयस्य नीवं स्थाप्यते। अस्य निर्माणं स्पर्श-ध्यान-पीठस्य रूपेण सम्पद्यते। वर्षे २०१५ लिखितायाः सतीश-रायस्य ग्रन्थे ‘सूक्ष्म-शक्तयः एवं स्पर्श-उपचारः’ इत्यस्मिन ग्रन्थे स्पर्श-ध्यान-पीठस्य चित्रम् अंकितम् अस्ति।
रोगेषु चमत्काररूपेण लाभः भविष्यति
सतीश-रायः उक्तवान्—“एषः चिकित्सालयः विश्वे अद्वितीयः भविष्यति। अस्य निर्माणं पिरामिडरूपेण भविष्यति, अतः अत्र यः कश्चित् रोगी चिकित्सा प्राप्नोति, सः चमत्काररूपेण लाभं प्राप्स्यति। कारणं तु एतस्य चिकित्सालयस्य मध्ये ऊर्जा-मण्डलम् अस्ति, यत्र यः कश्चित् रोगी केवलं उपविशति, तस्य रोगः स्वयं प्रकृत्या निवारयिष्यते। रोगिणः केवलं तत्र उपवेशनेनैव चिकित्सा आरभ्यते।”
वर्ष २०१५ इत्यस्मिन् शोधे सफलता लब्धा
सतीश-रायः उक्तवान्—“स्पर्श-ध्यान-पीठे शोधः २०१५ तमे वर्षे समाप्तः जातः। अस्मिन् शोधे सफलता अपि प्राप्ता, किन्तु निर्माणस्य व्ययः अति उच्चः आसीत्। संस्थायाः आर्थिकस्थितिः दुर्बला अस्ति, अतः धनाभावे अस्य निर्माणं यावत् न सम्पन्नम्।”
रासायनिक-ऊर्जा तथा सार्वत्रिक-ऊर्जया चिकित्सा भविष्यति
सतीशरायः उक्तवान्—“बागेश्वरधामे कर्कट-रोग-चिकित्सालयस्य निर्माणं राष्ट्राय गौरवस्य विषयः अस्ति। एषः चिकित्सालयः विश्वे प्रथमः भविष्यति यत्र रासायनिक-ऊर्जा (Chemical Energy) तथा सार्वत्रिक-ऊर्जा (Universal Energy) संयोज्य रोगाणां चिकित्सा भविष्यति।”
हिन्दुस्थान समाचार / ANSHU GUPTA