Enter your Email Address to subscribe to our newsletters
राजगढ़म्, 25 फरवरीमासः (हि.स.)। सुठालियाथानाक्षेत्रस्य अन्तर्गतबेरियाखेड़ीग्रामस्य निवासी 21 वर्षीयायाः महिला मङ्गलवासरे प्रातःकाले पिहितप्रकोष्ठे कीलकेन लम्बयित्वा आत्महत्याम् अकरोत्। सूचनां प्राप्य आरक्षकैः तत्स्थानं प्राप्य शवः स्वनिग्रहे गृहीत्वा शवपरीक्षणार्थं चिकित्सालयं प्रति प्रेषितः, प्रकरणं पञ्जीकृत्य विषये अन्वेषणम् आरब्धम्।
आरक्षि-अनुसारं बेरियाखेड़ी-ग्राम-निवासिनः रामबाबूवर्मा-इत्यस्य पत्नी 21 वर्षीयायाः पूजा पिहितप्रकोष्ठे कीलकेन लम्बयित्वा आत्महत्याम् अकरोत् । कथ्यते यत् एषा महिला पहाडगढग्रामस्य निवासी अस्ति, तस्याः विवाहः सार्धैकवर्षपूर्वं बेरियाखेड़ीग्रामस्य रामबाबू वर्मा इत्यनेन सह अभवत्। यस्मात् कारणात् सा महिला एतत् आत्महत्यापदं कृतवती इति ज्ञातुं न शक्यते स्म । आरक्षकैः प्रकरणं पञ्जीकृत्य अन्वेषणम् आरब्धम्।
---------------
हिन्दुस्थान समाचार