Enter your Email Address to subscribe to our newsletters
राजगढम्,25 फरवरीमासः (हि.स.)।चोरीप्रकरणे मण्डलस्य बोडापुलिसस्थानस्य पञ्जाबपुलिसस्य च दलेन हुल्खेडीग्रामे छापा मारिता, यत्र संदिग्धाः पुलिसदलेन सह दुर्व्यवहारं कृत्वा सर्वकारीयकार्यं बाधितवन्तः। पुलिसस्य कठोरकार्याणि दृष्ट्वा अभियुक्तः स्थलात् पलायितवान्, पुलिसैः संदिग्धस्य गृहात् ६० लक्षरूप्यकाणां चोरितं आभूषणं जप्तम्। थानागृहस्य अधिकारी धर्मेन्द्रशर्मा मंगलवासरे अवदत् यत् पंजाबस्य भटिण्डानगरे घटितस्य चोरीप्रकरणे पञ्जाबपुलिसदलेन सह बोडापुलिसदलेन गोकुलप्रसादसान्सीपुत्रः सोनुकुमेरसिंहसान्सीपुत्रस्य रविपुत्रस्य संदिग्धानां अन्वेषणार्थं ग्रामहुलखेडीनगरे छापा मारिता। एतस्मिन् काले संदिग्धः परिवारस्य अन्ये च सदस्याः पुलिसदलेन सह दुर्व्यवहारं कृत्वा सर्वकारीयकार्यं बाधितवन्तः, पुलिसस्य कठोरकार्याणि दृष्ट्वा आरोपी स्थानात् पलायितवान्। तदनन्तरं संदिग्धस्य सोनू इत्यस्य गृहस्य अन्वेषणकाले पुलिसदलेन प्लास्टिकस्य पेटीयां स्थापितं प्रायः ७०० ग्रामं बहुमूल्यं सुवर्णरजतस्य आभूषणं जप्तम्, यस्य मूल्यं षष्टि लक्षरूप्यकाणि अस्ति। यतो हि स्थले वैधदस्तावेजाः न प्राप्ताः, अतः धारा ३५(१/२) बीएनएस इत्यस्य अन्तर्गतं आभूषणम् अधिगृहीतम्। पुलिसदलम् अभियुक्तः सोनूः पुत्र गोकुल प्रसाद सांसी, रविः उर्फ कला पुत्रः कुमार सिंह संसी, हीना पत्नी सोनू सांसी, कलावती पत्नी बानवारी सांसी इत्येषां विरुद्धं विधेः धारा 296, 132, 191(2), 303(2) बीएनएस अंतर्गतं प्रकरणं पंजीकृत्य अन्वेषणम्आरभत। अस्मिन् अवधौ पंजाब पुलिसदलस्य एएसआई जगजीर सिंहः, हरमनजीतः, प्रार करण सिंहः, आर गुरप्रीतः, अवतार सिंहश्च इत्येभिः सहिताः बोडा थानादलं समुपस्थितम् आसीत्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA