Enter your Email Address to subscribe to our newsletters
इंफालः, 26 फरवरीमासः (हि.स.)।
राज्यपाल अजयकुमार भल्ला इत्यस्य आह्वानेन मणिपुरे जनानां कृते शस्त्रविस्फोटकं च समर्पणं निरन्तरं प्रचलति। मणिपुरस्य विभिन्नेषु जिल्हेषु 87 प्रकारस्य शस्त्रं, गोलाबारूदं, अन्यं सैन्यसामग्री च स्वेच्छया पुलिसाय, सुरक्षाबलाय च समर्पितम्। इम्फालपश्चिम, इम्फाल पूर्व, बिष्णुपुर, थौबल, कांगपोकपी, चुराचन्दपुर, जिरिबाम जिल्हेषु विभिन्नपुलिसस्थानकानाम् सुरक्षासंस्थानां च कृते शस्त्राणि समर्पितानि इति पुलिसदलेन बुधवासरे उक्तम्। सर्वाणि शस्त्राणि सामान्यतया पुलिस-सुरक्षाबलयोः लुण्ठितानि अथवा समीपस्थेभ्यः देशेभ्यः तस्करीकृतानि आसन् । इम्फाल पश्चिमजिल्लायां 12 सीएमजी, द्वौ .303 राइफलौ, द्वौ एसएलआर राइफलौ, चत्वारि 12 बोर् एकबैरलबन्दूकानि, एकः आईईडी, 32 .303 गोलिकानां खण्डाः, 33 एसएलआरगोलिकाः च समाविष्टाः अन्ये सैन्यसाधनाः निक्षिप्ताः चुराचन्दपुरमण्डले षट् एसएलआर-राइफलाः, त्रीणि .303-राइफलाः, एकः इन्सास् 5.56 एलएमजी, एकः एम-७९ यूबीजीएल बन्दुकः, एकः भारी देशनिर्मितः मोर्टारः, चत्वारि देशनिर्मितानि रॉकेट्-आकाराः च आत्मसमर्पणं कृतम् । इम्फालपूर्वमण्डले पोरोम्पाट् तथा सगोल्मुङ्गपुलिसस्थानेषु एसएमसी कार्बाइन, अश्रुगैसबन्दूकः, पिस्तौलः, स्टनग्रेनेड्, 36 एचई हैण्डग्रेनेड्, 5.56x30 मि.मी.स्य 155 गोलिकाः, नव हेल्मेट्, अष्ट बीपी कवरॉलः च इत्यादीनि सैन्यसामग्रीणि हस्तान्तरितानि। बिष्णुपुरमण्डले .303 राइफल्स्, एसबीबीएल तथा डीबीबीएल बन्दूकाः, एमएमजी कार्बाइन्स्, 7.62 मि.मी., .303 गोलिकाः, हैण्डग्रेनेड्, स्मोक् ग्रेनेड्, अष्ट बीपी वेस्ट्, चत्वारि अस्साल्ट् वेस्ट् च नम्बोल्, मोइराङ्ग, फौगकाचाओ इखाई थानासु निक्षिप्ताः। थौबलमण्डले एकः एसएलआर, त्रीणि स्नाइपर-राइफलानि, एकः .32 पिस्तौलः, एकः .38 रिवाल्वरः, एकः 81 मि.मी.मोर्टारः, द्वौ मोर्टार-गोलौ, 175 .303 लाइव-राउण्ड्, नव बीपी जैकेट्, सप्त जङ्गल्-बूट् च समर्पिताः काङ्गपोक्पी-मण्डलस्य न्यू केथल्मन्बी-पुलिस-स्थाने एकं एके-47-राइफलं, एकं .303-राइफलं, एकं स्मिथ-एण्ड्-वेसन-रिवाल्वरं, त्रीणि तात्कालिक-मोर्टार-वाहनानि, नव-मोर्टार-बम्बानि, 50 7.62 मि.मी. जिरिबाममण्डले त्रीणि डबलबैरलबन्दूकाः, एकः 6 मि.मी.कारबाइनः, एकः दङ्गाविरोधी गैसबन्दूकः, एकः 36 एचई हैण्डग्रेनेड्, 7.26 मि.मी. एतानि समर्पितानि शस्त्राणि शान्तिपुनर्स्थापनार्थं महत्त्वपूर्णं सोपानम् इति सर्वकारेण सुरक्षासंस्थाभिः च वर्णितानि सन्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA