Enter your Email Address to subscribe to our newsletters
अलवरम् , 26 फरवरीमासः (हि.स.)। बुधवासरे महाशिवरात्रे अलवरमण्डलस्य पगोडाः बमभोले इत्यस्य जयजयकारेण प्रतिध्वनिताः सन्ति। महाशिवरात्रिं दृष्ट्वा मण्डलस्य सर्वेषु शिवमन्दिरेषु विशेषतया सज्जता, अलङ्काराः च कृताः सन्ति । नगरस्य प्रसिद्धे प्राचीने त्रिपोलिया महादेवमन्दिरे दर्शनं कर्तुं प्रातः ५ वादनात् भक्तानां पङ्क्तिः निर्मातुम् आरब्धा। दीर्घ पङ्क्तौ स्थिताः भक्ताः महादेवस्य दर्शनं कुर्वन्ति। महादेवस्य जलं, दुग्धं च अर्पयितुं, तस्य पूजां च कर्तुं प्रातःकालादेव भक्ताः अत्र आगच्छन्ति। एतत् मन्दिरं न केवलम् अलवर-नगरस्य जनानाम् अपितु अन्यनगरानाम् अपि पूज्यम् अस्ति ।
महाशिवरात्रिं दृष्ट्वा अद्य सायंकाले मन्दिरे भोलेनाथस्य विशेष अलङ्कारः क्रियते। तस्य मनोहरदर्शनस्य कृते बहुसंख्याकाः भक्ताः अत्र गच्छन्ति ।
शिवमन्दिरेषु पूजा भवति
महाशिवरात्रिदिने त्रिपोलियामहादेवमन्दिरेण सह सम्पूर्णे मण्डले शिवमन्दिरेषु भक्तानां प्रवाहः अभवत् । शिवमन्दिरेषु शिवभक्तानां पङ्क्तिः आसीत् । जनाः पूजां कर्तुं स्ववारं प्रतीक्षन्ते। भोलेबाबस्य भजनं कीर्तनं च मन्दिरेषु क्रियन्ते।
अलवर-नगरे अनेकानि प्रमुखाणि शिवमन्दिराणि सन्ति ।
अस्मिन् मण्डले शिवस्य अनेकानि प्रसिद्धानि मन्दिराणि सन्ति । यस्मिन् नगरे मुख्यं त्रिपोलिया महादेवमन्दिरम् अस्ति । अस्मिन् मण्डले महत्त्वपूर्णाः मन्दिराः सन्ति- सारिस्कायां नीलकण्ठमहादेवमन्दिरं, तलवरीक्षस्थं शिवमन्दिरं,नलेश्वरमहादेवमन्दिरं, भरतहरिशिवमन्दिरम् इत्यादयः । यत्र महाशिवरात्रे भक्तानां महती जनसमूहः दृश्यते।
विपणौ जनसमूहः फलानि पुष्पाणि च महत् भवन्ति
महाशिवरात्रिं दृष्ट्वा श्वः सायंकालात् विपण्यां जनसङ्ख्या आसीत् । महाशिवरात्र्याः कारणात् सर्वेषां फलानां तथा पुष्पाणां मूल्यानि वर्धितानि सन्ति। दैनिकमूल्यानां आकस्मिकवृद्धिः अभवत् । परन्तु अद्यापि जनानां पूजायाः, भोजनस्य च आवश्यकवस्तूनि क्रेतव्यानि सन्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA