Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 26 फरवरीमासः (हि.स.)।राज्ये सर्वत्र महाशिवरात्रिपर्व महता धूमधामेन आचर्यते। अस्मिन् अवसरे प्रातःकालादेव मन्दिरेषु भक्तजनसमूहः समागन्तुम् आरब्धवान् । हरिद्वारसहितस्य राज्यस्य पवित्रनदीनां तटे बहुसंख्याकाः भक्ताः स्नानार्थम् आगच्छन्ति। मन्दिरेषु विशेषसुरक्षाव्यवस्था कृता, गंगाघाटेषु गोताखोराणां नियुक्तिः कृता अस्ति । देहरादूनस्य तपकेश्वर-पृथ्वीनाथ-पशुपतिनाथ-मन्दिरेषु ब्रह्ममूहूर्तात् आरभ्य भक्तानाम् भीडः दृश्यते स्म । अपराह्णपर्यन्तं मन्दिराणां बहिः दीर्घाः पङ्क्तयः आसन् । हरिद्वारस्य अतिरिक्तं भक्ताः स्नानार्थं देवप्रयागादि तीर्थस्थानानि अपि गच्छन्ति। हरिद्वार स्थित बिलवेश्वर महादेव, दक्ष प्रजापति, गौरीशंकर नीलेश्वर इत्यादिषु मन्दिरेषु भक्ताः प्रार्थनां कुरुते। गोपेश्वरस्य गोपीनाथमन्दिरं, रुद्रप्रयागस्य कोटेश्वरमहादेवमन्दिरं, श्रीनगरस्य कमलेश्वरमहादेवमन्दिरं, पौरीनगरस्य क्युंकलेश्वरमहादेवमन्दिरं च प्रार्थनां कर्तुं बहुसंख्याकाः भक्ताः प्रविशन्ति। बागेश्वर, जागेश्वर, पाटल भुवनेश्वरी इत्यादिषु अन्येषु मन्दिरेषु अपि भक्ताः शिवस्य पूजां कर्तुं गच्छन्ति। उत्तरकाशीनगरे स्थितं विश्वनाथमन्दिरं पुष्पैः अलङ्कृतम् अस्ति । प्रातःकालादेव नगरात् अपि च ग्राम्यक्षेत्रेभ्यः अपि बहुसंख्याकाः भक्ताः दर्शनार्थं मन्दिरं प्राप्नुवन्ति । उत्तरकाशी कलियुगस्य काशी उच्यते। पुराणेषु सौम्या काशी इति उक्तम् अस्ति। केदारखण्डे स्पष्टतया उक्तं यत् कलियुगे शङ्करः सौम्याकाश्यां पृथिव्याः अन्ते गुप्तकाश्यां च निवसति।
हिन्दुस्थान समाचार / ANSHU GUPTA