महाशिवरात्रौ उत्तराखंडे श्रद्धालूनां वर्धितः जनसम्मर्दः, मंदिरेषु विशेषसुरक्षा कल्पित
देहरादूनम्, 26 फरवरीमासः (हि.स.)।राज्ये सर्वत्र महाशिवरात्रिपर्व महता धूमधामेन आचर्यते। अस्मिन् अवसरे प्रातःकालादेव मन्दिरेषु भक्तजनसमूहः समागन्तुम् आरब्धवान् । हरिद्वारसहितस्य राज्यस्य पवित्रनदीनां तटे बहुसंख्याकाः भक्ताः स्नानार्थम् आगच्छन्ति। मन्द
उत्तरकाशी में बाबा विश्वनाथ का पूजन अर्चना करते श्रद्धालु।


देहरादूनम्, 26 फरवरीमासः (हि.स.)।राज्ये सर्वत्र महाशिवरात्रिपर्व महता धूमधामेन आचर्यते। अस्मिन् अवसरे प्रातःकालादेव मन्दिरेषु भक्तजनसमूहः समागन्तुम् आरब्धवान् । हरिद्वारसहितस्य राज्यस्य पवित्रनदीनां तटे बहुसंख्याकाः भक्ताः स्नानार्थम् आगच्छन्ति। मन्दिरेषु विशेषसुरक्षाव्यवस्था कृता, गंगाघाटेषु गोताखोराणां नियुक्तिः कृता अस्ति । देहरादूनस्य तपकेश्वर-पृथ्वीनाथ-पशुपतिनाथ-मन्दिरेषु ब्रह्ममूहूर्तात् आरभ्य भक्तानाम् भीडः दृश्यते स्म । अपराह्णपर्यन्तं मन्दिराणां बहिः दीर्घाः पङ्क्तयः आसन् । हरिद्वारस्य अतिरिक्तं भक्ताः स्नानार्थं देवप्रयागादि तीर्थस्थानानि अपि गच्छन्ति। हरिद्वार स्थित बिलवेश्वर महादेव, दक्ष प्रजापति, गौरीशंकर नीलेश्वर इत्यादिषु मन्दिरेषु भक्ताः प्रार्थनां कुरुते। गोपेश्वरस्य गोपीनाथमन्दिरं, रुद्रप्रयागस्य कोटेश्वरमहादेवमन्दिरं, श्रीनगरस्य कमलेश्वरमहादेवमन्दिरं, पौरीनगरस्य क्युंकलेश्वरमहादेवमन्दिरं च प्रार्थनां कर्तुं बहुसंख्याकाः भक्ताः प्रविशन्ति। बागेश्वर, जागेश्वर, पाटल भुवनेश्वरी इत्यादिषु अन्येषु मन्दिरेषु अपि भक्ताः शिवस्य पूजां कर्तुं गच्छन्ति। उत्तरकाशीनगरे स्थितं विश्वनाथमन्दिरं पुष्पैः अलङ्कृतम् अस्ति । प्रातःकालादेव नगरात् अपि च ग्राम्यक्षेत्रेभ्यः अपि बहुसंख्याकाः भक्ताः दर्शनार्थं मन्दिरं प्राप्नुवन्ति । उत्तरकाशी कलियुगस्य काशी उच्यते। पुराणेषु सौम्या काशी इति उक्तम् अस्ति। केदारखण्डे स्पष्टतया उक्तं यत् कलियुगे शङ्करः सौम्याकाश्यां पृथिव्याः अन्ते गुप्तकाश्यां च निवसति।

हिन्दुस्थान समाचार / ANSHU GUPTA