Enter your Email Address to subscribe to our newsletters
कोरबा/पाली, 26 फ़रवरीमासः (हि.स.)।महाशिवरात्रिपर्वणा सह अद्यात् नगरे 9दिवसीयमेला आरब्धा अस्ति। एतेन सह द्विदिवसीयः पालीमहोत्सवकार्यक्रमः सर्वकारेण प्रशासनेन च आयोज्यते । यस्मिन् अद्य प्रथमदिने अन्यैः कलाकारैः सह नगरस्य 12 वर्षीयः पुत्री पृथा मिश्रा अपि अपराह्णे 3 वादने स्वस्य सशक्तं प्रदर्शनं प्रस्तुतं करिष्यति। पालीमहोत्सवकार्यक्रमे पृथायाः कलाप्रदर्शनस्य एषः तृतीयः अवसरः अस्ति । यत् नगरस्य कृते गौरवस्य विषयः अस्ति। संस्कार भारती पाली, कौशल महोत्सव रायपुरस्थ, नृत्यधाम्नः तत्वाधान में आयोजित देशराग दुर्गे उत्कृष्ट गायन पुरस्कारः अथ च छत्तीसगढ़ वॉयस स्टार अंतिमस्थितौ आयोजित भारतमुनि जयंत्यां कुमारी पृथ्वी स्वीयं विशिष्टं प्रदर्शनं कृतम्। लाडली पृथा इत्यस्याः कार्यक्रमं द्रष्टुं तस्याः प्रशंसकाः यूट्यूब-चैनलस्य संचालनं कृतवन्तः । पाली-नगरस्य ऐतिहासिकं शिवमन्दिरं छत्तीसगढस्य संस्कृति-निक्षेपस्य महत्त्वपूर्णः भागः इति ज्ञायते । पालीमहोत्सवद्वारा अत्र संस्कृतिः विशिष्टा तादात्म्यं प्राप्नोति । पालीमहोत्सवस्य आयोजनम् अस्य क्षेत्रस्य जनानां गौरवेण सह सम्बद्धम् अस्ति । पूर्वमुख्यमन्त्री डॉ. रमणसिंहस्य समये अस्य आरम्भः अभवत् । भव्यतया तस्य उत्सवं कुर्वन् राष्ट्रियस्थानीयकलाकारेभ्यः अवसराः दीयन्ते। यत् सम्पूर्णे राज्ये प्रशंसितम् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA