Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 26 फ़रवरीमासः (हि.स.)।
बुधवासरे महाशिवरात्रेः अवसरे सम्पूर्णजिल्लायां शिवमन्दिरेषु शिवभक्तानां जनसमूहः समागतः। भक्ताः भोलेनाथं भक्तिपूर्वकं पूजयन्ति स्म। अपरपक्षे सुल्तानगञ्जे उत्तरप्रवाहगङ्गायां बहुसंख्याकाः भक्ताः अवगाहं कृतवन्तः । हर हर महादेवस्य जपैः सम्पूर्णं अजैबीनाथनगरं प्रतिध्वनितम् । अद्य प्रातः आरभ्य लक्षशः शिवभक्ताः हर हर महादेवस्य जपं कुर्वन् उत्तरवाहिनीगङ्गायाम् स्नानं कृतवन्तः। ततः शिवभक्ताः हर हर महादेवस्य जपं कृत्वा अजैबीनाथमन्दिरस्थं बाबा भोलेनाथस्य शिवलिंगाय गङ्गजलं अर्पितवन्तः तथा च मातापार्वतीं गङ्गजलं अपि अर्पयित्वा जीवने सुखं, शान्तिं, समृद्धिं च प्रार्थनां कृतवन्तः। अपरपक्षे बाबा शिवविवाह कार्यक्रमस्य शिवबरातस्य टेबलस्य च सज्जता अजगैबीनाथमन्दिरस्य महन्तप्रेमानन्दगिरीद्वारा क्रियते। तस्मिन् एव काले भागलपुरस्य प्राचीनतममन्दिरस्य बाबाबुधनाथमन्दिरस्य अन्तः श्रद्धायुक्तानां जनानां जलप्लावनम् अभवत् । प्रातःकालादेव मण्डलस्य विभिन्नभागेभ्यः बहुसंख्याकाः भक्ताः बाबाबुधनाथमन्दिरं प्राप्य भोलेनाथस्य पूजां प्रारभवन्तः । उल्लेखनीयं यत् महाशिवरात्रस्य अवसरे बाबाबुधनाथमन्दिरस्य विशेषतया सज्जताः क्रियन्ते । भागलपुरस्य प्राचीनतमेषु मन्दिरेषु अन्यतमम् अस्ति एतत् मन्दिरम् । अस्य मन्दिरस्य इतिहासः अतीव रोचकः अस्ति । हिन्दुधर्मे महाशिवरात्रिपर्वस्य विशेषं महत्त्वं वर्तते इति उल्लेखनीयम् । अयं उत्सवः फाल्गुनमासस्य कृष्णपक्षस्य चतुर्दशीतिथौ आचर्यते । अस्मिन् दिने भगवान् शिव-पार्वतीयोः विवाहः अभवत् इति विश्वासः अस्ति । अस्मिन् अवसरे शिवपार्वती भक्त्या पूज्यते। वर्षे पूर्णे भवन्ति 12शिवरात्रिषु महाशिवरात्रिः सर्वाधिकमहत्त्वपूर्णा इति मन्यते । भागलपुरस्य भूतनाथमन्दिरं, बुधनाथमन्दिरं, शिवशक्तिमन्दिरं, पिपलीधामं, बाबा बटेश्वरनाथमन्दिरं च अतिरिक्तं सर्वेषु शिवमन्दिरेषु शिवभक्तैः भीडः आसीत् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA