शिवालयेषु वर्धितः आस्थायाः जनसम्मर्दः
भागलपुरम्, 26 फ़रवरीमासः (हि.स.)। बुधवासरे महाशिवरात्रेः अवसरे सम्पूर्णजिल्लायां शिवमन्दिरेषु शिवभक्तानां जनसमूहः समागतः। भक्ताः भोलेनाथं भक्तिपूर्वकं पूजयन्ति स्म। अपरपक्षे सुल्तानगञ्जे उत्तरप्रवाहगङ्गायां बहुसंख्याकाः भक्ताः अवगाहं कृतवन्तः । हर
शिव भक्तों की भीड़


भागलपुरम्, 26 फ़रवरीमासः (हि.स.)।

बुधवासरे महाशिवरात्रेः अवसरे सम्पूर्णजिल्लायां शिवमन्दिरेषु शिवभक्तानां जनसमूहः समागतः। भक्ताः भोलेनाथं भक्तिपूर्वकं पूजयन्ति स्म। अपरपक्षे सुल्तानगञ्जे उत्तरप्रवाहगङ्गायां बहुसंख्याकाः भक्ताः अवगाहं कृतवन्तः । हर हर महादेवस्य जपैः सम्पूर्णं अजैबीनाथनगरं प्रतिध्वनितम् । अद्य प्रातः आरभ्य लक्षशः शिवभक्ताः हर हर महादेवस्य जपं कुर्वन् उत्तरवाहिनीगङ्गायाम् स्नानं कृतवन्तः। ततः शिवभक्ताः हर हर महादेवस्य जपं कृत्वा अजैबीनाथमन्दिरस्थं बाबा भोलेनाथस्य शिवलिंगाय गङ्गजलं अर्पितवन्तः तथा च मातापार्वतीं गङ्गजलं अपि अर्पयित्वा जीवने सुखं, शान्तिं, समृद्धिं च प्रार्थनां कृतवन्तः। अपरपक्षे बाबा शिवविवाह कार्यक्रमस्य शिवबरातस्य टेबलस्य च सज्जता अजगैबीनाथमन्दिरस्य महन्तप्रेमानन्दगिरीद्वारा क्रियते। तस्मिन् एव काले भागलपुरस्य प्राचीनतममन्दिरस्य बाबाबुधनाथमन्दिरस्य अन्तः श्रद्धायुक्तानां जनानां जलप्लावनम् अभवत् । प्रातःकालादेव मण्डलस्य विभिन्नभागेभ्यः बहुसंख्याकाः भक्ताः बाबाबुधनाथमन्दिरं प्राप्य भोलेनाथस्य पूजां प्रारभवन्तः । उल्लेखनीयं यत् महाशिवरात्रस्य अवसरे बाबाबुधनाथमन्दिरस्य विशेषतया सज्जताः क्रियन्ते । भागलपुरस्य प्राचीनतमेषु मन्दिरेषु अन्यतमम् अस्ति एतत् मन्दिरम् । अस्य मन्दिरस्य इतिहासः अतीव रोचकः अस्ति । हिन्दुधर्मे महाशिवरात्रिपर्वस्य विशेषं महत्त्वं वर्तते इति उल्लेखनीयम् । अयं उत्सवः फाल्गुनमासस्य कृष्णपक्षस्य चतुर्दशीतिथौ आचर्यते । अस्मिन् दिने भगवान् शिव-पार्वतीयोः विवाहः अभवत् इति विश्वासः अस्ति । अस्मिन् अवसरे शिवपार्वती भक्त्या पूज्यते। वर्षे पूर्णे भवन्ति 12शिवरात्रिषु महाशिवरात्रिः सर्वाधिकमहत्त्वपूर्णा इति मन्यते । भागलपुरस्य भूतनाथमन्दिरं, बुधनाथमन्दिरं, शिवशक्तिमन्दिरं, पिपलीधामं, बाबा बटेश्वरनाथमन्दिरं च अतिरिक्तं सर्वेषु शिवमन्दिरेषु शिवभक्तैः भीडः आसीत् ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA