हरियाणायाः मंदिरेषु शिवरात्रौ जलाभिषेकाय समायाताः श्रद्धालवः
मुख्यमंत्री दिल्ल्यां प्रणम्य देशवासिभ्योऽददात् शुभकामनाः चंडीगढम्, 26 फरवरीमासः (हि.स.)।महाशिवरात्रस्य अवसरे हरियाणादेशस्य मन्दिरेषु भक्तानाम् आन्दोलनं भवति । अर्धरात्रे 12 वादनात् आरभ्य राज्यस्य शिवमन्दिरेषु जलाभिषेकार्थं भक्तानां समागमः आरब्धः
हरियाणा के मुख्यमंत्री नायब सैनी नई दिल्ली स्थित शिव मंदिर में पूजा अर्चना करते हुए


हरियाणा भाजपा अध्यक्ष माेहन लाल बड़ाैली मंदिर मंदिर में शिवरात्रि की पूजा करते हुए


मुख्यमंत्री दिल्ल्यां प्रणम्य देशवासिभ्योऽददात् शुभकामनाः

चंडीगढम्, 26 फरवरीमासः (हि.स.)।महाशिवरात्रस्य अवसरे हरियाणादेशस्य मन्दिरेषु भक्तानाम् आन्दोलनं भवति । अर्धरात्रे 12 वादनात् आरभ्य राज्यस्य शिवमन्दिरेषु जलाभिषेकार्थं भक्तानां समागमः आरब्धः आसीत् । मन्दिरद्वाराणि उद्घाटितमात्रेण हर हर महादेवस्य जपाः सर्वत्र प्रतिध्वनिताः, भक्ताः जलाभिषेकं कृतवन्तः । हरियाणा मुख्यमन्त्री नायब सैनी, भाजपा अध्यक्ष मोहनलालबरोली, भाजपा संगठनमन्त्री फनीन्द्रनाथशर्मा च शिवरात्रिस्य अवसरे नईदिल्लीनगरस्य हरियाणाभवने पूजां कृतवती। महिन्दरगढे दोहननद्याः मध्ये स्थिते 150 वर्षाणि पुराणे मोदाश्रममन्दिरे विशालः जनसमूहः समागतः, रेवारीनगरे तु भक्ताः शिवस्य शोभायात्राम् अङ्गीकृतवन्तः । प्रतिवर्षमिव अस्मिन् वर्षे अपि पञ्चकुलस्य साकेत्रीशिवमन्दिरस्य अर्धरात्रे 12 वादनात् आरभ्य भक्तानां समागमः आरब्धः । अत्र रात्रौ एव जल अभिषेकः आरभ्यते । भक्तानां दीर्घपङ्क्तौ समागतस्य जनसमूहस्य नियन्त्रणार्थं पुलिसबलं नियोजितम् अस्ति तथा च अस्मिन् मार्गेण चण्डीगढं सम्बद्धं यातायातं अद्य मार्गान्तरितम् अस्ति। हरियाणा-नगरस्य कैथले प्रातः 4 वादने अपि मन्दिरेषु भक्ताः समागच्छन्ति । पेहोवा-नगरे स्थिते महाभारतकालस्य ऐतिहासिकस्य अरुणय-संगमेश्वर-महादेव-मन्दिरस्य अद्यतनं अलङ्कारं द्रष्टुं अर्धरात्रे 12 वादनात् आरभ्य दूर-दूरतः भक्ताः पङ्क्तौ स्थिताः सन्ति। अस्मिन् मन्दिरे भोलेनाथः दालैः, शाकैः, फलैः, टॉफी-चॉकलेटैः इत्यादिभिः अलङ्कृतः अस्ति । यदा भगवान् अलङ्कारं उद्धृत्य गच्छति तदा एषः प्रसादः भक्तानां मध्ये वितरितः भवति । नुह-नगरस्य ऐतिहासिक-नल्हरेश्वर-मन्दिरे अद्य प्रातः आरभ्य भक्ताः जलाभिषेकं कुर्वन्ति । वर्षद्वयात् पूर्वं अत्र घटितस्य हिंसायाः घटनायाः अनन्तरं अद्य पुलिसबलं नियोजितम् अस्ति। सर्वधर्मजनाः शिवरात्रिं नुहं नमन्ति। राजीवनगरे स्थिते गुहाशिवमन्दिरे, गुरुग्रामे, पटौदीनगरस्य इन्छापुरीमन्दिरस्य, अम्बलानगरस्य ऐतिहासिकहठिखानाशिवमन्दिरस्य च बहूनां भक्तानां जलाभिषेकं कृतम् । फरीदाबादस्य बल्लभगढस्य भगतसिंहकालोनी इत्यस्मिन् प्रेमधामराधाकृष्णमन्दिरं शिवरात्रिस्य अवसरे शिवलिंगाय जलं अर्पयितुं प्रातः 4.30 वादनात् आरभ्य जनाः आगन्तुं आरब्धवन्तः। रोहतकनगरस्य गुहामन्दिरस्य अतिरिक्तं अद्य किलोईनगरस्य ऐतिहासिकशिवमन्दिरस्य शिवरात्रिदिवसस्य मेला आयोज्यते।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA