Enter your Email Address to subscribe to our newsletters
मुख्यमंत्री दिल्ल्यां प्रणम्य देशवासिभ्योऽददात् शुभकामनाः
चंडीगढम्, 26 फरवरीमासः (हि.स.)।महाशिवरात्रस्य अवसरे हरियाणादेशस्य मन्दिरेषु भक्तानाम् आन्दोलनं भवति । अर्धरात्रे 12 वादनात् आरभ्य राज्यस्य शिवमन्दिरेषु जलाभिषेकार्थं भक्तानां समागमः आरब्धः आसीत् । मन्दिरद्वाराणि उद्घाटितमात्रेण हर हर महादेवस्य जपाः सर्वत्र प्रतिध्वनिताः, भक्ताः जलाभिषेकं कृतवन्तः । हरियाणा मुख्यमन्त्री नायब सैनी, भाजपा अध्यक्ष मोहनलालबरोली, भाजपा संगठनमन्त्री फनीन्द्रनाथशर्मा च शिवरात्रिस्य अवसरे नईदिल्लीनगरस्य हरियाणाभवने पूजां कृतवती। महिन्दरगढे दोहननद्याः मध्ये स्थिते 150 वर्षाणि पुराणे मोदाश्रममन्दिरे विशालः जनसमूहः समागतः, रेवारीनगरे तु भक्ताः शिवस्य शोभायात्राम् अङ्गीकृतवन्तः । प्रतिवर्षमिव अस्मिन् वर्षे अपि पञ्चकुलस्य साकेत्रीशिवमन्दिरस्य अर्धरात्रे 12 वादनात् आरभ्य भक्तानां समागमः आरब्धः । अत्र रात्रौ एव जल अभिषेकः आरभ्यते । भक्तानां दीर्घपङ्क्तौ समागतस्य जनसमूहस्य नियन्त्रणार्थं पुलिसबलं नियोजितम् अस्ति तथा च अस्मिन् मार्गेण चण्डीगढं सम्बद्धं यातायातं अद्य मार्गान्तरितम् अस्ति। हरियाणा-नगरस्य कैथले प्रातः 4 वादने अपि मन्दिरेषु भक्ताः समागच्छन्ति । पेहोवा-नगरे स्थिते महाभारतकालस्य ऐतिहासिकस्य अरुणय-संगमेश्वर-महादेव-मन्दिरस्य अद्यतनं अलङ्कारं द्रष्टुं अर्धरात्रे 12 वादनात् आरभ्य दूर-दूरतः भक्ताः पङ्क्तौ स्थिताः सन्ति। अस्मिन् मन्दिरे भोलेनाथः दालैः, शाकैः, फलैः, टॉफी-चॉकलेटैः इत्यादिभिः अलङ्कृतः अस्ति । यदा भगवान् अलङ्कारं उद्धृत्य गच्छति तदा एषः प्रसादः भक्तानां मध्ये वितरितः भवति । नुह-नगरस्य ऐतिहासिक-नल्हरेश्वर-मन्दिरे अद्य प्रातः आरभ्य भक्ताः जलाभिषेकं कुर्वन्ति । वर्षद्वयात् पूर्वं अत्र घटितस्य हिंसायाः घटनायाः अनन्तरं अद्य पुलिसबलं नियोजितम् अस्ति। सर्वधर्मजनाः शिवरात्रिं नुहं नमन्ति। राजीवनगरे स्थिते गुहाशिवमन्दिरे, गुरुग्रामे, पटौदीनगरस्य इन्छापुरीमन्दिरस्य, अम्बलानगरस्य ऐतिहासिकहठिखानाशिवमन्दिरस्य च बहूनां भक्तानां जलाभिषेकं कृतम् । फरीदाबादस्य बल्लभगढस्य भगतसिंहकालोनी इत्यस्मिन् प्रेमधामराधाकृष्णमन्दिरं शिवरात्रिस्य अवसरे शिवलिंगाय जलं अर्पयितुं प्रातः 4.30 वादनात् आरभ्य जनाः आगन्तुं आरब्धवन्तः। रोहतकनगरस्य गुहामन्दिरस्य अतिरिक्तं अद्य किलोईनगरस्य ऐतिहासिकशिवमन्दिरस्य शिवरात्रिदिवसस्य मेला आयोज्यते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA