कुंभात् निवर्तमानायाः राज्यसभा सांसदस्य महुआ मांझायाः यानं दुर्घटनाग्रस्तं, आर्किड चिकित्सारतः
लातेहारॎ, 26 फ़रवरीमासः (हि.स.)।राज्यसभा सांसदस्य महुआ माझ्याः कारयानं बुधवासरे प्रातःकाले 39 मार्गे सदरपुलिसक्षेत्रस्य होतवागग्रामस्य समीपे दुर्घटनाम् अवाप्तवान्। अस्मिन् प्रसङ्गे राज्यसभासांसदस्य हस्ते गम्भीरः चोटः अभवत् । लतेहारे प्राथमिकचिकित्सां
accident


लातेहारॎ, 26 फ़रवरीमासः (हि.स.)।राज्यसभा सांसदस्य महुआ माझ्याः कारयानं बुधवासरे प्रातःकाले 39 मार्गे सदरपुलिसक्षेत्रस्य होतवागग्रामस्य समीपे दुर्घटनाम् अवाप्तवान्। अस्मिन् प्रसङ्गे राज्यसभासांसदस्य हस्ते गम्भीरः चोटः अभवत् । लतेहारे प्राथमिकचिकित्सां दत्त्वा सः उत्तमचिकित्सायाः कृते रांचीनगरं प्रेषितः अस्ति । घटनायाः सूचनां प्राप्य लतेहरपुलिसप्रभारी दुलादचौधरी तत्क्षणमेव स्थलं प्राप्य एम्बुलेन्सस्य साहाय्येन तं सदर-अस्पतालं नीतवान् । यत्र वैद्यैः प्राथमिकचिकित्सायाः अनन्तरं सः रिम्स्-इत्यत्र निर्दिष्टः । परन्तु वैद्यानां मते सांसदस्य स्थितिः संकटात् बहिः अस्ति। अत्र घटनायाः अनन्तरं पुलिस सम्पूर्णस्य विषयस्य अन्वेषणं कुर्वद् अस्ति। प्राप्तसूचनानुसारं महुआ मांझी, तस्याः पुत्रः सोम्बित मांझी, पुत्री कृति श्रीवास्तव मांझी, चालकः भूपेन्द्र बास्की च घातिताः अभवन् । घटनासमये सांसदस्य परिवारः महाकुम्भे स्नानं कृत्वा प्रत्यागच्छन् आसीत्, तेषां कारः दुर्घटनास्थले निरुद्धेन ट्रकयानेन सह टकरां कृतवान् तस्य पुत्रः यानं चालयति स्म इति कथ्यते अस्मिन् काले निद्रायाः कारणात् यानं ट्रकयानेन सह संघातं कृतवान् । अस्मिन् दुर्घटने कारस्य दुर्गतिः अभवत् । प्राप्तसूचनानुसारं सांसद महुआ मांझ्याः हस्तः भग्नः अस्ति। पुलिस स्थानं प्राप्य तत्कालं कार्यवाही कृत्वा सर्वान् घातितान् 108एम्बुलेन्सद्वारा लतेहरसदरचिकित्सालये प्रेषितवन्तः। तत्र वैद्याः प्राथमिकचिकित्सां कृतवन्तः ततः सर्वान् उत्तमचिकित्सायै राञ्ची-नगरस्य आर्किड्-अस्पतालं प्रति निर्दिष्टवन्तः । सम्प्रति सर्वेषां स्थितिः संकटात् बहिः इति कथ्यते ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA