भूकंपस्य घातेन प्रकल्पिता धरणी,जनाः अभवन् भयापन्नाः
अररिया, 28 फरवरीमासः(हि.स.)।शुक्रवासरे अर्धरात्रे अनन्तरं अररियानगरे प्रचण्डभूकम्पः अनुभूतः। भूकम्पस्य तीव्रता रिक्टर्-मापने ५.५ इति मापिता । भूकम्पस्य भूकम्पाः सम्पूर्णे बिहारे अपि च अररियामण्डले अपि अनुभूताः। तस्मिन् समये जनाः स्वगृहेषु सुप्ताः आसन
अररिया फोटो:घरों के पंखे और झूमर हिलते


अररिया, 28 फरवरीमासः(हि.स.)।शुक्रवासरे अर्धरात्रे अनन्तरं अररियानगरे प्रचण्डभूकम्पः अनुभूतः। भूकम्पस्य तीव्रता रिक्टर्-मापने ५.५ इति मापिता । भूकम्पस्य भूकम्पाः सम्पूर्णे बिहारे अपि च अररियामण्डले अपि अनुभूताः। तस्मिन् समये जनाः स्वगृहेषु सुप्ताः आसन् यदा भूकम्पकम्पेन तेषां भयम् अभवत् तदा ते स्वगृहात् बहिः आगताः । भूकम्पस्य केन्द्रं नेपालदेशस्य बागमतीक्षेत्रम् आसीत् । प्रातः २:३६ वादने भूकम्पः अभवत् । अस्य गभीरता पृथिव्याः १० किलोमीटर् अधः आसीत् । भूकम्पस्य केन्द्रं नेपालदेशस्य बागमतीप्रदेशे भूकम्पस्य १० किलोमीटर् अधः अस्ति इति कथ्यते । भारतीयसमये प्रातः २:३६ वादने अयं भूकम्पः अभवत् । भूकम्पस्य भूकम्पाः अररिया सहितं बिहारस्य अनेकेषु जिल्हेषु अनुभूय गृहेषु प्रशंसकाः, झूमर इत्यादयः कम्पितुं आरब्धाः, जनानां मध्ये आतङ्कस्य वातावरणं निर्मितम्। परन्तु रात्रौ २:३० वादनम् आसीत् इति कारणतः अधिकांशजना: सुप्ताः आसन्, अतः बहवः जनाः तस्य विषये अपि न जानन्ति स्म ।

हिन्दुस्थान समाचार / ANSHU GUPTA