होली शब-ए-बरात इत्यनयोः सूक्ष्म निरीक्षणं भविष्यति, मिर्जापुराक्षकाणां विशेषसिद्धता
मीरजापुरम्, 28 फरवरीमासः (हि.स.)। आगामी महोत्सवानां होली, होलिकादहनं, शब-ए-बरात इत्यस्य सफलसमाप्तिं सुनिश्चित्य गुरुवासरे विलम्बेन आरक्षकप्रशिक्षणस्य सभागारस्या आरक्षकमहानिरीक्षक विन्ध्यचल अञ्चल मिर्जापुरम् आरपी सिंह आरपी सिंह व वरिष्ठ आरक्षक-अधीक्षक
होली और शब-ए-बारात पर रहेगी पैनी नजर, मीरजापुर पुलिस ने कसी कमर


मीरजापुरम्, 28 फरवरीमासः (हि.स.)। आगामी महोत्सवानां होली, होलिकादहनं, शब-ए-बरात इत्यस्य सफलसमाप्तिं सुनिश्चित्य गुरुवासरे विलम्बेन आरक्षकप्रशिक्षणस्य सभागारस्या आरक्षकमहानिरीक्षक विन्ध्यचल अञ्चल मिर्जापुरम् आरपी सिंह आरपी सिंह व वरिष्ठ आरक्षक-अधीक्षक सोमेन वर्मा इत्यनेन समीक्षा सभा आयोजिता। मण्डलस्य सर्वेभ्यः पुलिसाधिकारिभ्यः सुरक्षाव्यवस्थां कठिनतया स्थापयितुं कठोरनिर्देशाः दत्ताः।

सर्वेषां थानाप्रभारीणां निर्देशः दत्तः यत् ते होलिका-दहनस्थलानां, स्वस्वक्षेत्रेषु संवेदनशीलमिश्रजनसंख्यायुक्तानां क्षेत्राणां च निरन्तरं भ्रमणं कुर्वन्तु। यत्किमपि प्रकारस्य विवादस्य तत्क्षणं निराकरणं करणीयम्, अशिष्टतत्त्वानां प्रति कठोरजागरूकता च कृत्वा प्रभावी विधिककार्याणि कर्तुम् आदेशाः दत्ताः । इस दौरान अपर आरक्षक-अधीक्षकः, सर्वे क्षेत्राधिकारिणः, थानाप्रभारी इत्यादयः आरक्षकधिकारिणः कर्मचारी च उपस्थिताः आसन्। आरक्षकप्रशासनेन सामान्यजनानाम् आह्वानं कृतम् यत् ते सौहार्दपूर्णं वातावरणं स्थापयन्तु, कस्यापि प्रवञ्चनां प्रति ध्यानं न दद्युः।

उपद्रवनियन्त्रणम् आरक्षकबलस्य नियुक्तिः च

उत्सवेषु अपराधानाम् अपराधिनां च विरुद्धं प्रभावी कार्यवाही कर्तुम् आरक्षक-स्थानस्तरस्य विशेषतया पुलिस-बलस्य परिनियोजनं भविष्यति इति उक्तम्। सर्वेभ्यः पुलिसकर्मचारिणः दङ्गानियन्त्रणसाधनानाम् अभ्यासं कर्तुं, शरीररक्षकैः, हेल्मेटैः, लाठीभिः इत्यादिभिः सुसज्जिताः भवेयुः इति निर्देशः दत्तः ।

अवैधकार्येषु कठोरता भविष्यति

सभायां अवैधमद्यस्य निष्कासनं, भण्डारणं, विक्रयणं च तत्क्षणं प्रतिबन्धं कर्तुं निर्देशाः दत्ताः। अपि च, सामाजिकमाध्यमेषु आक्षेपार्हं भ्रामकं च पोस्ट्-विषये सजगं निरीक्षणं कृत्वा, तत्क्षणमेव अफवाः खण्डयितुं, स्थगयितुं च अधिकारिणः सतर्काः भवितुम् आहूताः।

जनसहयोग एवम् आरक्षक निरीक्षणम्

यूपी ११२ इत्यस्य पीआरवी-दलेभ्यः सतर्काः भवितुं सूचनां प्राप्य तत्क्षणमेव स्थानं प्राप्तुं च निर्देशः दत्तः । उच्चैः प्रशंसकानाम्, जनसम्बोधनव्यवस्थायाः च उपयोगेन शान्तिं स्थापयितुं सामान्यजनानाम् आह्वानं भविष्यति। संवेदनशीलक्षेत्रेषु मोटरसाइकिल-दूरभाष-दलैः निरन्तरं गस्तं भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA