मध्यप्रदेशे ४ मार्चतः मौसमः परिवर्तते, मेघानां वर्षाणां च सम्भावना, तापमानं २ तः ४ डिग्रीपर्यन्तं वर्धयितुं शक्नोति।
भोपालम्, 28 फरवरी (हि.स.)। मध्यप्रदेशे रात्रौ शीतस्य, दिवा तीव्रतापस्य च भावः निरन्तरं वर्तते । आगामिषु दिनेषु अहोरात्रौ तापमानं वर्धयिष्यते। सम्प्रति दिवारात्रौ तापमानं २ तः ५ डिग्रीपर्यन्तं वर्धयितुं शक्नोति । मार्चमासस्य प्रथमसप्ताहे मेघयुक्तम् आक
मौसम (फाइल फोटो)


भोपालम्, 28 फरवरी (हि.स.)। मध्यप्रदेशे रात्रौ शीतस्य, दिवा तीव्रतापस्य च भावः निरन्तरं वर्तते । आगामिषु दिनेषु अहोरात्रौ तापमानं वर्धयिष्यते। सम्प्रति दिवारात्रौ तापमानं २ तः ५ डिग्रीपर्यन्तं वर्धयितुं शक्नोति । मार्चमासस्य प्रथमसप्ताहे मेघयुक्तम् आकाशं, लघुवृष्टिः च भवितुं शक्नोति । मौसमविभागः कथयति यत् पश्चिमोत्तरभारते मार्चमासस्य द्वितीयदिनात् पश्चिमविकारः सक्रियः भवति। यस्य प्रभावः अवस्थायाम् अपि द्रष्टुं शक्यते। विशेषतः ४ मार्चतः इन्दौर, ग्वालियर, चम्बाल भागेषु केषुचित् स्थानेषु मौसमस्य परिवर्तनं भवितुम् अर्हति । अस्मात् पूर्वं दिवारात्रौ तापमाने २ तः ४ डिग्रीपर्यन्तं वृद्धिः भविष्यति ।

फेब्रुवरीमासे राज्ये मौसमस्य मिश्रितः प्रभावः आसीत् । प्रारम्भिकदिनेषु तीव्रशीतं आसीत्, परन्तु द्वितीयसप्ताहात् आरभ्य शीतः अन्तर्धानं जातः इव आसीत् । भोपाल, इन्दौर, ग्वालियर, उज्जैन, जबलपुर इत्यादिषु अनेकेषु नगरेषु रात्रौ तापमानं १० डिग्रीतः अधिकं एव अभवत् । तस्मिन् एव काले दिवा ३४ डिग्रीपर्यन्तं तापमानं प्राप्तम् अस्ति । फेब्रुवरीमासस्य अन्तिमदिने शुक्रवासरे मौसमस्य स्वरूपं तथैव भविष्यति, परन्तु मार्चमासस्य प्रथमसप्ताहे पुनः मौसमस्य परिवर्तनं दृश्यते। वायव्यभारते सक्रियस्य पाश्चात्यविकारस्य प्रभावः राज्ये २ दिवसानां अनन्तरं अर्थात् ४ मार्चतः आरभ्य दृश्यते । एतदतिरिक्तं चक्रवातसञ्चारतन्त्रमपि सक्रियम् अस्ति । अस्य कारणात् भोपालसहिताः अनेकानि नगराणि मेघयुक्तानि एव अभवन् ।

राज्ये गतपञ्चदिनानि मन्दशीतता आसीत्। अस्य कारणात् पचमढ़ीसहितेषु बह्वीषु नगरेषु पारा १० डिग्रीतः अधः एव अभवत्, परन्तु गुरुवासरे रात्रौ पुनः तापमानं वर्धयितुं आरब्धम्। अनेकनगरेषु पारा २ तः ४ डिग्रीपर्यन्तं वर्धिता । पाचमढ़ीनगरे १०.२ डिग्री, कल्याणपुरे १०.३ डिग्री, शाजापुरस्य गिरवारे ११.२ डिग्री, उमरियायां ११.३ डिग्री, अशोकनगरस्य आनवारीयां ११.६ डिग्री, मण्डलानगरे १२ डिग्री च पारा भवति। अत्र गुरुवासरे अपि दिवसस्य तापमानस्य वृद्धिः दृष्टा । अद्य शुक्रवासरे तापमानस्य वृद्धिः भविष्यति। केषुचित् स्थानेषु मेघयुक्तः अपि भवेत् । यत्र १ मार्च दिनाङ्के भोपाल-इन्दौर-सहितेषु अनेकेषु नगरेषु दिवसस्य तापमानं २ तः ३ डिग्रीपर्यन्तं वर्धयितुं शक्नोति ।

हिन्दुस्थान समाचार / ANSHU GUPTA