Enter your Email Address to subscribe to our newsletters
डिब्रुगढ़म् (असमः), 04 फरवरीमासः (हि.स.)। प्रवर्तननिदेशालयस्य दलेन मंगलवासरे प्रातःकाले डिब्रुगढस्य प्रसिद्धव्यापारिणः मनोहारीचायउद्यानस्य स्वामिनः च राजेन लोहिया इत्यस्य निवासस्थानेद्रुतान्वेषणम् कृतम्। प्रातः 6 वादनस्य समीपे द्रुतान्वेषणम् आरब्धम्, तस्य अन्यव्यापारपरिसरसहितं कुलषट्स्थानेषु युगपत् कार्यवाही कृता ।
लोहिया न केवलं चायव्यापारेण सह सम्बद्धः, अपितु मद्यव्यापारेण सह सम्बद्धः इति कथ्यते । अरुणाचलप्रदेशे तेषां दत्तांशभाण्डाराः, चाय-उत्पादन-एककाः च सन्ति । 2022 तमे वर्षे तस्य स्वामित्वे मनोहारी-चाय-संपत्तिः यदा तत्र उत्पाद्यमाणस्य चायस्य प्रतिकिलोग्रामं 1.5 लक्षरूप्यकाणां मूल्येन सघोषविक्रयम् अभवत् तदा शीर्षकं कृतवान् ।
सूत्रानुसारं आयकरचोरी इत्यादिवित्तीय-अनियमितानां आरोपेण द्रुतान्वेषणम् कृतम् । एषा कार्यवाही सायंपर्यन्तं प्रचलति स्म, परन्तु अद्यावधि ईडीद्वारा कोऽपि आधिकारिकसूचना सार्वजनिकं न कृतम्।
हिन्दुस्थान समाचार / ANSHU GUPTA