Enter your Email Address to subscribe to our newsletters
इंफालः, 04 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलेन पर्वतीय-उपत्यका-जिल्लासु संवेदनशीलक्षेत्रेषु अन्वेषण-कार्यक्रमाः, क्षेत्र-प्रभुत्व-कार्यक्रमाः च आरब्धाः । अस्मिन् काले विशालप्रमाणेन शस्त्राणि, विस्फोटकानि च प्राप्तानि । इम्फालपूर्वमण्डलस्य थौबलबान्धपुलिसस्थानक्षेत्रे मंगलवासरे मोइरांगपुरेल खुन्हौ लाईकाई इत्यत्र अन्वेषणकार्यक्रमे चतुर्किलोग्रामद्वयकिलोग्रामभारयुक्तौ आईईडीद्वयं, प्रायः 35 मीटर्पर्यन्तं कोर्डटेक्स्तारं च बरामदं कृतम् इति पुलिसेन उक्तम्। टेङ्गनौपल् मण्डलस्य टेङ्गनोपलपुलिसस्थानक्षेत्रस्य अन्तर्गतं दुथाङ्ग लैचिंग् ट्रैक इत्यस्मिन् सीओबी लारोङ्ग इत्यस्य समीपे अन्वेषणकार्यक्रमस्य समये एकः 9 मि.मी.पिस्तौलः, एकः देशनिर्मितः एके-47 राइफलः, एकः .303 राइफलः, एकः 12 बोर राइफलः, 80 कारतूसाः ( 12 बोर राइफल) , षट् कारतूसाः (९ मि.मी.), 40 कारतूसाः (७.६२ मि.मी.), त्रीणि कारतूसाः (7.65 मि.मी.) च लब्धम् अभवन् । तदतिरिक्तं फौगकचाओ-अन्तर्गतं खुगा-नद्याः तटे कोल्बुङ्ग-नगरस्य समीपे अन्वेषणस्य समये एकः एके-47-राइफलः (५ जीवित-कार्टुज-सहितः), एकः २-इञ्च्-मोर्टारः, द्वौ एसएमजी-कार्बाइनौ (द्वौ रिक्त-पत्रिकाभिः सह), द्वौ हस्तनिर्मितपिस्तौलौ बरामदौ बिष्णुपुरमण्डलस्य इखाई थानाक्षेत्रं 9 मि.मी.पिस्तौलं (मैगजीनयुक्तं), त्रीणि एचई हैण्डग्रेनेड् (विना डिटोनेटरं), द्वौ आईईडी विस्फोटकौ, 20 जिलेटिन-स्टिक्स्, पञ्च 9 मि.मी. कारतूस-विस्फोटकं लब्धम् ।
हिन्दुस्थान समाचार / ANSHU GUPTA