मणिपुरे अन्वेषणाभियानस्य  अवधिः महतीमात्रायां शस्राणि विस्फोटकानि अधिगृहीतानि
इंफालः, 04 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलेन पर्वतीय-उपत्यका-जिल्लासु संवेदनशीलक्षेत्रेषु अन्वेषण-कार्यक्रमाः, क्षेत्र-प्रभुत्व-कार्यक्रमाः च आरब्धाः । अस्मिन् काले विशालप्रमाणेन शस्त्राणि, विस्फोटकानि च प्राप्तानि । इम्फालपूर्वमण्डलस्य थौबलबान्ध
मणिपुर में चलाए जा रहे अभियान में बरामद हथियार और विस्फोटकों की तस्वीर।


मणिपुर में चलाए जा रहे अभियान में बरामद हथियार और विस्फोटकों की तस्वीर।


इंफालः, 04 फरवरीमासः (हि.स.)।मणिपुरे सुरक्षाबलेन पर्वतीय-उपत्यका-जिल्लासु संवेदनशीलक्षेत्रेषु अन्वेषण-कार्यक्रमाः, क्षेत्र-प्रभुत्व-कार्यक्रमाः च आरब्धाः । अस्मिन् काले विशालप्रमाणेन शस्त्राणि, विस्फोटकानि च प्राप्तानि । इम्फालपूर्वमण्डलस्य थौबलबान्धपुलिसस्थानक्षेत्रे मंगलवासरे मोइरांगपुरेल खुन्हौ लाईकाई इत्यत्र अन्वेषणकार्यक्रमे चतुर्किलोग्रामद्वयकिलोग्रामभारयुक्तौ आईईडीद्वयं, प्रायः 35 मीटर्पर्यन्तं कोर्डटेक्स्तारं च बरामदं कृतम् इति पुलिसेन उक्तम्। टेङ्गनौपल् मण्डलस्य टेङ्गनोपलपुलिसस्थानक्षेत्रस्य अन्तर्गतं दुथाङ्ग लैचिंग् ट्रैक इत्यस्मिन् सीओबी लारोङ्ग इत्यस्य समीपे अन्वेषणकार्यक्रमस्य समये एकः 9 मि.मी.पिस्तौलः, एकः देशनिर्मितः एके-47 राइफलः, एकः .303 राइफलः, एकः 12 बोर राइफलः, 80 कारतूसाः ( 12 बोर राइफल) , षट् कारतूसाः (९ मि.मी.), 40 कारतूसाः (७.६२ मि.मी.), त्रीणि कारतूसाः (7.65 मि.मी.) च लब्धम् अभवन् । तदतिरिक्तं फौगकचाओ-अन्तर्गतं खुगा-नद्याः तटे कोल्बुङ्ग-नगरस्य समीपे अन्वेषणस्य समये एकः एके-47-राइफलः (५ जीवित-कार्टुज-सहितः), एकः २-इञ्च्-मोर्टारः, द्वौ एसएमजी-कार्बाइनौ (द्वौ रिक्त-पत्रिकाभिः सह), द्वौ हस्तनिर्मितपिस्तौलौ बरामदौ बिष्णुपुरमण्डलस्य इखाई थानाक्षेत्रं 9 मि.मी.पिस्तौलं (मैगजीनयुक्तं), त्रीणि एचई हैण्डग्रेनेड् (विना डिटोनेटरं), द्वौ आईईडी विस्फोटकौ, 20 जिलेटिन-स्टिक्स्, पञ्च 9 मि.मी. कारतूस-विस्फोटकं लब्धम् ।

हिन्दुस्थान समाचार / ANSHU GUPTA