हरियाणा रोडवेज इत्यस्य 22 लोकयानानि कुम्भाय सञ्चालयिष्यन्ति – विजः
राज्यस्य प्रत्येकजनपदात् प्रयागराजं प्रति लोकयानानि गमिष्यन्ति चण्डीगढ़म्, 4 फरवरीमासः (हि.स.)। हरियाणापरिवहनमन्त्री अनिलविजः अवदत् यत् हरियाणापरिवहनविभागः राज्यस्य प्रत्येकं जनपदात् प्रयागराजनगरे आयोजितस्य कुम्भस्य कृते लोकयानसेवा आरप्स्यते। मङ्ग
हरियाणा रोडवेज इत्यस्य 22 लोकयानानि कुम्भाय सञ्चालयिष्यन्ति – विजः


राज्यस्य प्रत्येकजनपदात् प्रयागराजं प्रति लोकयानानि गमिष्यन्ति

चण्डीगढ़म्, 4 फरवरीमासः (हि.स.)। हरियाणापरिवहनमन्त्री अनिलविजः अवदत् यत् हरियाणापरिवहनविभागः राज्यस्य प्रत्येकं जनपदात् प्रयागराजनगरे आयोजितस्य कुम्भस्य कृते लोकयानसेवा आरप्स्यते।

मङ्गलवासरे चण्डीगढनगरे पत्रकारैः सह वार्तालापं कुर्वन् विजः अवदत् यत् कुम्भं प्रति प्रत्येकं मण्डलात् एकं बसयानं चालितं भविष्यति तथा च एषा बससेवा प्रत्येकं मण्डलात् प्रतिदिनं प्रचलति। सः अवदत् यत् बुधवासरात् प्रत्येकं मण्डलात् एषा बससेवा आरब्धा भविष्यति तथा च कुम्भस्य कृते प्रतिदिनं हरियाणामार्गस्य 22 बसयानानि प्रचलन्ति।

दिल्लीनिर्वाचनविषये प्रश्नस्य उत्तरे सः अवदत् यत् दिल्लीनिर्वाचनस्य परिणामाः 8 दिनाङ्के घोषिताः भविष्यन्ति तथा च एषा एव तिथिः यस्मिन् दिने हरियाणानिर्वाचनस्य परिणामाः घोषिताः। एतादृशाः परिणामाः इव दिल्लीनगरस्य अपि परिणामाः समानाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार