महाकुंभात्  प्रत्यागच्छतां श्रद्धालूनां स्लीपर बसयानं पतितम् , द्वयोः महिलयोः मृत्युः, 14 आहताः
दौसायां जयपुर-आगराराजमार्गे आसीत्। दौसा, 5 फ़रवरीमासः (हि.स.)।बुधवासरे प्रातःकाले मण्डलेन गच्छन्त्याः जयपुर-आगरा-राष्ट्रीयराजमार्गे बालाहेरी-पुलिस-स्थानस्य पिपल्खेडा-ग्रामस्य समीपे भक्तैः परिपूर्णा स्लीपर-कोच-बसः नियन्त्रणात् बहिः गत्वा पलटितः। प्रय
दौसा जिले में जयपुर आगरा राष्ट्रीय राजमार्ग पर महाकुंभ से लौट रहे श्रद्धालुओं की बस पलट गई।


दौसायां जयपुर-आगराराजमार्गे आसीत्।

दौसा, 5 फ़रवरीमासः (हि.स.)।बुधवासरे प्रातःकाले मण्डलेन गच्छन्त्याः जयपुर-आगरा-राष्ट्रीयराजमार्गे बालाहेरी-पुलिस-स्थानस्य पिपल्खेडा-ग्रामस्य समीपे भक्तैः परिपूर्णा स्लीपर-कोच-बसः नियन्त्रणात् बहिः गत्वा पलटितः। प्रयागराजमहाकुम्भतः प्रत्यागत्य दुर्घटने द्वे महिलाः मृताः, १४ भक्ताः च घातिताः। जिनका इलाज हेतु महवा जिला अस्पताल में भर्ती किया गया है। यतः सप्त आहताः प्रथमचिकित्सायाः अनन्तरं उच्चकेन्द्रं प्रति निर्दिष्टाः सन्ति। स्टेशन हाउस अधिकारी भगवान सहाय इत्यनेन उक्तं यत्, प्रातः 5वादनस्य समीपे पिपल्खेडा ग्रामस्य समीपे मार्गे उपविष्टानां असहायपशूनां उद्धाराय प्रयतमाना महाकुम्भतः प्रत्यागच्छन्तीनां भक्तानाम् बसयानं नियन्त्रणं त्यक्त्वा पलटितम्। सूचनां प्राप्य ड्यूटी स्क्वाड् तत्क्षणमेव स्थानं प्राप्तवान् तथा च स्थानीयग्रामजनानां साहाय्येन घातितानां चिकित्सायै जिलाचिकित्सालये महवायां प्रवेशः कृतः। अस्मिन् घटनायां हनुमानगढ-चुरु-नगरयोः द्वयोः महिलायोः मृत्युः अभवत्, हरियाणा-देशस्य सिरसा-चुरु-हनुमानगढ-मण्डलयोः 14 भक्ताः घातिताः । प्रातःकाले या घटनायां विस्फोटस्य शब्दं श्रुत्वा पिपल्खेडाग्रामस्य ग्रामजनाः साहाय्यार्थं स्थानं प्राप्य पुलिसं सूचितवन्तः। आकस्मिकदुर्घटनायाः कारणात् बसयानेन गच्छन्तीनां भक्तानां मध्ये आतङ्कः उत्पन्नः । जनाः आहतान् भक्तान् बसयानात् बहिः नीत्वा चिकित्सायै चिकित्सालयं नीतवन्तः। द्वे मृताः, 14 घातिताः पुलिसेन उक्तं यत्, हनुमानगढस्य संगरियामण्डलस्य हरिपुरा थानास्थस्य सुन्दरदेवीजाटस्य (५०) तथा सरदारशहरस्य चुरुनिवासी भनवारी देवीशर्मा (65) इत्यस्याः दुर्घटनायां मृत्युः अभवत्। यद्यपि हनुमानगढ़ जिल्लायाः रावतसर निवासी संतोष स्वामी (60), सरोज देवी शर्मा (50), कमल शर्मा (28), पार्वती शर्मा (55), द्रौपदी देवी जोशी (45), गिरधारी जाट (58), उर्मिला जाट (50), शकुंतला देवी जाट (60), परमेश्वरी देवी (65), हरियाणायाः सिरसा जिल्लायाः नीमला निवासी हनुमानगढ़ जिल्लायाः गोगामेडी बरवाडी निवासी स्वामी (65), बिसरासर हनुमानगढ़ निवासी मोहनलाल भार्गव (28), भगवानसर नोहरस्य केसर देवी स्वामी (40), छोटाडिया रतनगढ़ चूरोः राधा शर्मा (45), सिद्धार्थपुरा तारानगरस्य पार्वती देवी जाटः (60)।सिद्धार्थपुरा तारानगरं आहताः ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA