अपराधिनां दण्डे बाराबङ्कीपुलिसः प्रथमस्थाने अस्ति
एतत् डीजीपी मुख्यालयात् प्राप्तेषु आलेखेषु प्रकाशितम्
अपराधिनां दण्डे बाराबङ्कीपुलिसः प्रथमस्थाने अस्ति


बाराबंकी, 05 फरवरीमासः (हि.स.)। एसपी दिनेशकुमारसिंहस्य नेतृत्वे बाराबङ्कीपुलिसः अपराधिनां दण्डे प्रथमस्थानं प्राप्तवती अस्ति। एतत् पुलिस मुख्यालयात् विमोचिते क्रमाङ्कने प्रकाशितम् अस्ति।

बाराबङ्कीपुलिसः २०२४ तमस्य वर्षस्य दिसम्बरमासे १९२ प्रकरणेषु ३५९ अपराधिनः दोषी इति निर्णीतवान्, येषु ५० तः अधिकाः अपराधिनः गम्भीरप्रकरणेषु सम्बद्धाः आसन्, यदा तु जनवरी २०२५ तमे वर्षे १३५ प्रकरणेषु २०१ अपराधिनः दोषी इति निर्णीताः अस्मिन् अभियाने प्रमुखाः अपराधाः समाविष्टाः आसन् ।

अपराधिनां दण्डाय पृथक् इकाई निर्मिता इति एस.पी. अयं दलः प्रतिदिनं लंबितप्रकरणानाम् समीक्षां करोति अपराधिनः न्यायालये दण्डं दत्त्वा उत्तरप्रदेशे बाराबङ्कीपुलिसः प्रथमः अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA