Enter your Email Address to subscribe to our newsletters
अररिया, 05 फरवरीमासः (हि.स.)।मुख्यमन्त्री नीतीशकुमारः 22 फरवरी दिनाङ्के अररियां प्राप्तवान् आसीत् यत्र सः चिकित्सामहाविद्यालयेन सह सुन्दरनाथधामस्य सौन्दर्यीकरणस्य घोषणां कृतवान् आसीत् तथा च फारसिबगंजे यातायातस्य समस्यायाः मुक्तिं प्राप्तुं सुभाषचतुष्पथस्य उपरि रेलमार्गस्य निर्माणं कृत्वा अन्ये बहवः महत्त्वपूर्णाः योजनाः इति घोषणां कृतवान् आसीत् .यस्मिन् विषये सांसदः अररियायाः विकासाय कृतस्य घोषणायाः शीघ्रं कार्यान्वयनार्थं मुख्यमन्त्रीं धन्यवादं दत्तवान्। नीतीशकुमारं प्रति आभारं प्रकटितवान् किया।
मुख्यमन्त्री नीतीशकुमारेण मण्डले चिकित्सामहाविद्यालयस्य निर्माणार्थं ४०१.७८ कोटिरूप्यकाणि, सुन्दरनाथधामनः सौन्दर्यीकरणार्थं १४ कोटिरूप्यकाणि १० लक्षं ९१ हजाररूप्यकाणि, फोर्ब्स्गञ्जे रेलमार्गस्य सेतुनिर्माणार्थं ११५ कोटिरूप्यकाणि ६४ लक्षं ५५ हजाररूप्यकाणि, अररियायाः कृते १५२ कोटिरूप्यकाणि ७ लाख ६७ हजाररूप्यकाणि आवंटितानि -कुर्सकान्त-कुआरी-सिक्ति पथ। सांसद प्रदीपकुमारसिंहः सुकेला मोरतः भर्गमा महथवा भाया मार्गेण सैफगञ्जपर्यन्तं मार्गस्य विस्तारं सुदृढं च कर्तुं ९२ कोटि ८२ लक्ष ६६ सहस्ररूप्यकाणाम् अनुमोदनं कृत्वा मुख्यमन्त्री प्रति आभारं प्रकटितवान्।
हिन्दुस्थान समाचार / ANSHU GUPTA