Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 05 फरवरी (हि.स.)।राजधानीस्य वरिष्ठः आरक्ष्युपायुक्तः मृणाल डेका वाहनचोरीदलेन सह सम्बद्धस्य संघर्षे विस्तरेण प्रकाशं क्षिप्तवान्। अद्य पत्रकारसम्मेलनं सम्बोधयन् सः अवदत् यत् मंगलवासरे रात्रौ कुख्याताः वाहनचोराः दिव्याज्योतिसैकिया, अजयसिंहः, दीपू तेरोन् च गृहीताः। दिव्याज्योतिः गुवाहाटीनगरस्य षड्माइलक्षेत्रात् गृहीतः, यः द्विचक्रिकाः चोरयित्वा विभिन्नेषु राज्येषु विक्रयति स्म । प्रश्नोत्तरे दिव्याज्योतिः अजयः च चोरितस्य बाईकयानस्य विषये सूचनां दातुं पुलिसं जोराबतस्य तोराह माइलक्षेत्रं प्रति नेतवन्तौ। ततः पुलिसदलस्य वने शिलाभिः प्रहारः कृतः, यस्य लाभं गृहीत्वा दिव्याज्योतिः पलायनस्य प्रयासं कृतवती । आत्मरक्षणार्थं पुलिसदलेन वायुतले द्वौ गोलौ प्रहृत्य तदीयवशीकरणार्थं पादे गोलिकाभिः प्रहारः कृतः । तत्रैव आरक्षिदलेन चौरितौ द्विचक्रिका, एकः मास्टर इति लब्धः। सिक्स माइले गृहीतस्य समये दिव्याज्योतिः तीक्ष्णशस्त्रेण पुलिसं आक्रमणं कर्तुं प्रयतितवान् आसीत् । तस्य विरुद्धं पूर्वमेव बहवः प्रकरणाः पञ्जीकृताः सन्ति। अस्मिन् घटनायां एकः प्रहरी घातितः अस्ति, सः जीएमसीएच् इत्यत्र प्रवेशितः अस्ति। दिव्याज्योतिः अपि जीएमसीएच इत्यत्र चिकित्सां कुर्वन् अस्ति।
हिन्दुस्थान समाचार / ANSHU GUPTA