कोलकाताविमानस्थानके लम्बमानं प्राप्तः सीआईएसएफ-हवलदारस्य शवः
कोलकाता, 5 फ़रवरीमासः (हि.स.)। कोलकाता-अन्तर्राष्ट्रीयविमानस्थानके बुधवासरे प्रातःकाले सीआइएसएफ-हवलदारस्य शवः लम्बमानः प्राप्तः । प्राप्तसूचनानुसारं सीआईएसएफ-हवलदारस्य नाम रघुनाथपालः (40) अस्ति । सः बर्दवानस्य हीरापुरनगरस्य निवासी आसीत्, अन्तर्राष्ट
कोलकाताविमानस्थानके लम्बमानं प्राप्तः सीआईएसएफ-हवलदारस्य शवः


कोलकाता, 5 फ़रवरीमासः (हि.स.)।

कोलकाता-अन्तर्राष्ट्रीयविमानस्थानके बुधवासरे प्रातःकाले सीआइएसएफ-हवलदारस्य शवः लम्बमानः प्राप्तः । प्राप्तसूचनानुसारं सीआईएसएफ-हवलदारस्य नाम रघुनाथपालः (40) अस्ति । सः बर्दवानस्य हीरापुरनगरस्य निवासी आसीत्, अन्तर्राष्ट्रीय-मालवाहक-संस्थायां च कार्यरतः आसीत् । सः शरत कालोनी इत्यस्मिन् भाटकेन स्वीकृतं गृहे स्वपरिजनेन सह निवसति स्म ।

बुधवासरे प्रातः 10 वादनस्य समीपे विमानस्थानके सीआरपीएफ-कर्मचारिणः रघुनाथस्य लम्बमानं शरीरं दृष्ट्वा एनएससीबीआई-पुलिस-स्थानकं सूचितवन्तः। पुलिस शवम् आदाय अन्वेषणं प्रारब्धवान्। प्रारम्भिक अन्वेषणेन ज्ञातं यत् रघुनाथ पालः गतदिनानि यावत् ऋणग्रस्तः आसीत्, तस्य कारणेन तस्य मानसिकसमस्याः उत्पन्नाः आसन् ।

आरक्षकस्य प्रारम्भिकः विश्वासः अस्ति यत् तस्य मृत्युः आत्महत्या एव भवितुम् अर्हति, यस्य कारणं तस्य असमाधानं प्राप्य आर्थिकमानसिकसमस्याः अभवन् । शवस्य मृत्योः परीक्षणार्थं प्रेषितः अस्ति, अन्वेषणं च प्रचलति।

---------------

हिन्दुस्थान समाचार