मंत्री गणेश जोशी अभियोक्तॄणां श्रुतवान् समस्याम्
देहरादूनम्, 05 फरवरीमासः (हि.स.)।कृषिग्रामीणविकासमन्त्री गणेशजोशी बुधवासरे स्वशिबिरकार्यालये जनसुनवायीम् अकरोत्। अस्मिन् काले विभिन्नक्षेत्रेभ्यः आगतानां शिकायतां समस्यानां श्रवणं स्थले एव निराकरणं च कृतम् । जन शिक्षा, स्वास्थ्यं, मार्गः, विद्युत्, ज
कैंप कार्यालय में दूर दराज से पहुंचे फरियादियों की जन समस्याएं सुनते कैबिनेट मंत्री गणेश जोशी।


देहरादूनम्, 05 फरवरीमासः (हि.स.)।कृषिग्रामीणविकासमन्त्री गणेशजोशी बुधवासरे स्वशिबिरकार्यालये जनसुनवायीम् अकरोत्। अस्मिन् काले विभिन्नक्षेत्रेभ्यः आगतानां शिकायतां समस्यानां श्रवणं स्थले एव निराकरणं च कृतम् । जन शिक्षा, स्वास्थ्यं, मार्गः, विद्युत्, जलं, सेवानिवृत्तवेतनं आदि सामाजिक योजनाभिः संबंधितपरिवादाः समस्याः च प्रकाशितां प्राप्तवन्तः। मन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् ते कतिपयानां विषयाणां स्थाने एव निराकरणं कृत्वा अवशिष्टानां समस्यानां निराकरणं निर्धारितसमयान्तरे कुर्वन्तु। अन्यानां अवशिष्टानां समस्यानां तत्क्षणं समाधानं कर्तुं मन्त्री सम्बन्धितविभागेभ्यः निर्देशं दत्तवान्। सः अवदत् यत् सर्वकारः जनानां सेवायै प्रतिबद्धः अस्ति, तेषां समस्यानां शीघ्रं समाधानं सुनिश्चितं भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA