धूमकारणेन वैलेंटाइनसप्ताहात्  पुष्पोत्पादकाः चिंतिताः
कोलकाता, 05 फरवरीमासः (हि. स.)।गुलाबविपण्यं प्रतिकूलमौसमस्य कारणेन बहु आह्वाहनानां सामनां कुर्वन् अस्ति, विशेषतः दीर्घकालं यावत् मेघयुक्तं मौसमं, अस्य वैलेण्टाइन-सप्ताहस्य पूर्वं निरन्तरं नीहारं च एतेषां पर्यावरणीयकारकाणां कारणेन गुलाबस्य वृद्धिः स्थ
गुलाब


कोलकाता, 05 फरवरीमासः (हि. स.)।गुलाबविपण्यं प्रतिकूलमौसमस्य कारणेन बहु आह्वाहनानां सामनां कुर्वन् अस्ति, विशेषतः दीर्घकालं यावत् मेघयुक्तं मौसमं, अस्य वैलेण्टाइन-सप्ताहस्य पूर्वं निरन्तरं नीहारं च एतेषां पर्यावरणीयकारकाणां कारणेन गुलाबस्य वृद्धिः स्थगितवती, तेषां वर्णः च क्षीणः अभवत्, यत् कृषकाणां व्यापारिणां च चिन्ताजनकं कारणं यतः प्रायः वैलेण्टाइन-सप्ताहे माङ्गलिका वर्धते पश्चिमबङ्गे मुख्यगुलाबउत्पादकक्षेत्राणि पश्चिमपूर्वमदीनिपुरौ सन्ति, यत्र पश्चिममेदिनीपुरे घाटाल, दासपुर, जकपुर, चन्द्रकोना, डेबरा तथा च खड़गपुरस्य भागाः तथा पूर्वमदीनीपुरे पनस्कुरा, गोसाईबरी, पूर्वसौराबरिया, कोलाघाट, कन्याडीही, बुक्सिग्ला, परनाक, हतिसोल् च सन्ति । एतेषु क्षेत्रेषु कृषकाः अवदन् यत् नीहारस्य कारणेन तेषां गुलाबस्य गुणवत्तायां नकारात्मकः प्रभावः अभवत्, येन आगामिनि वैलेण्टाइन-दिवसस्य माङ्गं पूरयितुं चिन्ता उत्पन्ना अस्ति। वनस्पतिशास्त्रज्ञाः ज्ञातवन्तः यत् नीहारस्य प्रदूषणस्य च संयोगेन धुमस्य निर्माणं भवति, येन सूर्यप्रकाशः वनस्पतयः न प्राप्नोति । सूर्यप्रकाशस्य एषः अभावः पुष्पवर्णं वृद्धिं च नियन्त्रयन्तः आनुवंशिककारकैः सह जलवायुपरिवर्तनेन अधिकं वर्धते वनस्पतिशास्त्रस्य प्राध्यापकः सुबिरबेरा इत्यनेन बोधितं यत् यद्यपि आन्तरिक आनुवंशिकी महत्त्वपूर्णां भूमिकां निर्वहति तथापि जलवायुस्थितिः इत्यादयः बाह्यकारकाः अधिकाधिकं प्रभावशालिनः भवन्ति अपि च, नीहारेन कवकसंक्रमणानां कृते अनुकूलं वातावरणं निर्मितम्, यस्य परिणामेण पत्राणि कुञ्चितानि, पुष्पाणि च मृदुतां गच्छन्ति । कृषकाः स्वस्य कृषिप्रथानां समायोजनं कृत्वा प्रतिक्रियां ददति; यथा हटिसोल् कृषकः जयन्तमाझी प्रातःकाले जलस्य आवश्यकतायाः, कवकनाशकानां प्रयोगस्य च उल्लेखं कृतवान् । कन्याडीही-कृषकः दिलीप-समन्तः अवदत् यत् जलप्रलयेन पुष्पकृषिः पूर्वमेव न्यूनीकृता अस्ति, अवशिष्टानां वनस्पतयः कीटनाशकैः रक्षणार्थं प्रयत्नाः प्रचलन्ति। अखिलबङ्गपुष्प उत्पादकानां पुष्पव्यापारिणां च संघस्य महासचिवः नारायणचन्द्रनायकः अवदत् यत् कोहरा सामान्यतया शिशिरे बहु क्षतिं न करोति, परन्तु वर्तमानस्थित्या कवकसंक्रमणस्य कीटानां च समस्याः वर्धिताः। हानिः न्यूनीकर्तुं कृषकाः गुलाबं पूर्वमेव कटयन्ति, वैलेण्टाइन-दिवसात् पूर्वं गुणवत्तां निर्वाहयितुम् शीत-भण्डारे स्थापयन्ति च । एतासां चुनौतीनां अभावेऽपि पूर्वपश्चिममदीनीपुरे मिनीपोल्-प्रकारस्य प्रायः 80 कोटि-यष्टयः निर्मिताः, येषां थोक-मूल्यानि प्रति-यष्ट्या 2 रुप्यकात् 4 रुप्यकाणि यावत् सन्ति तदतिरिक्तं दीर्घकाण्डानां स्थायित्वस्य च कृते प्रसिद्धाः बेङ्गलूरुनगरस्य डच्-गुलाबाः अपि अस्य विपण्यस्य भागाः सन्ति, ते 10 दिवसपर्यन्तं जले ताजाः तिष्ठन्ति यथा यथा वैलेण्टाइन-सप्ताहः समीपं गच्छति तथा तथा कृषकैः कृतेषु मौसम-चुनौत्यस्य, सक्रिय-उपायानां च संयोजनेन उपभोक्तॄणां कृते गुलाबस्य उपलब्धतायाः गुणवत्तायाश्च निर्धारणे प्रमुखा भूमिका भविष्यति |

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA