अद्य मिल्कीपुर-विधानसभायां मतदानम्, 18001801950 संख्यया परिवादाया संपर्कं कुर्वन्तु : मुख्यनिर्वाचन-अधिकारी
लखनऊ, 05 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यनिर्वाचनपदाधिकारी नवदीप रिणवा इत्यनेन उक्तं यत् अयोध्यामण्डलस्य मिल्कीपुरविधानसभाक्षेत्रस्य उपनिर्वाचन-2025 कृते मतदानं 05 फरवरी बुधवासरे प्रातः 7 वादनात् आरभ्य सायं 5 वादनपर्यन्तं भविष्यति। यावत् साय
Milkipur (logo)


लखनऊ, 05 फरवरीमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यनिर्वाचनपदाधिकारी नवदीप रिणवा इत्यनेन उक्तं यत् अयोध्यामण्डलस्य मिल्कीपुरविधानसभाक्षेत्रस्य उपनिर्वाचन-2025 कृते मतदानं 05 फरवरी बुधवासरे प्रातः 7 वादनात् आरभ्य सायं 5 वादनपर्यन्तं भविष्यति। यावत् सायं 5 वादने मतदानार्थं पङ्क्तौ स्थिताः सर्वे मतदातारः मतदानं न कुर्वन्ति तावत् मतदानप्रक्रिया निरन्तरं भविष्यति। भारतस्य निर्वाचनआयोगेन स्वतन्त्रस्य, निष्पक्षस्य, शान्तिपूर्णस्य च निर्वाचनस्य व्यापकव्यवस्था, सुरक्षा च सुनिश्चिता कृता अस्ति।

सः अवदत् यत् 273 मिल्कीपुर-विधानसभायां उपनिर्वाचनार्थं 414 मतदानकेन्द्राणि स्थापितानि सन्ति, येषु कुलम् 3,71,578 मतदातारः मतदानं करिष्यन्ति। अत्र 1,93,417, पुरुषाः, 1,78,153 महिलाः, 08 तृतीयलिङ्गमतदाताः च सन्ति । कुलम् 10 अभ्यर्थिनः निर्वाचनक्षेत्रस्य मध्ये सन्ति, येषु 02 महिला अभ्यर्थिनः सन्ति । उक्त उपनिर्वाचने कुलम् 414 मतदानकेन्द्राणि (मतदानस्थानानि) 255 मतदानकेन्द्राणि (मतदानकेन्द्रस्थानानि) च सन्ति, येषु 71 मतदानकेन्द्राणि महत्त्वपूर्णानि सन्ति मतदानस्य निकटतया निरीक्षणार्थं 41 क्षेत्रदण्डाधिकारिणः, 4 अञ्चलदण्डाधिकारिणः, 71 सूक्ष्मपर्यवेक्षकाः च सह एकः सामान्यपर्यवेक्षकः, एकः आरक्षकपर्यवेक्षकः, एकः व्ययपर्यवेक्षकः च नियोजिताः सन्ति। निर्वाचनं शान्तिपूर्वकं कर्तुं पर्याप्तसंख्यायाम् अर्धसैन्यबलाः नियोजिताः सन्ति। दृढकक्षस्य सुरक्षायाः उत्तरदायित्वम् अर्धसैन्यबलानाम् अपि दत्तम् अस्ति ।

सः सूचितवान् यत् 210 मतदानकेन्द्रेषु साक्षात् जालप्रसारण इत्यस्य व्यवस्थाकृता अस्ति, यस्य निरीक्षणं जनपदनिर्वाचनपदाधिकारी, मुख्यनिर्वाचनपदाधिकारी, भारतीयनिर्वाचनायोगः च करिष्यन्ति। एतदतिरिक्तं 25 मतदानकेन्द्रेषु चित्रमुद्रिका इत्यस्य व्यवस्था अपि कृता अस्ति । कस्मिन् अपि मतदानकेन्द्रे मतदानं कर्तुं मतदाता तस्य मतदानकेन्द्रस्य मतदातासूचौ स्वनाम स्थापनीयम् । यदा मतदाता मतदानं कर्तुं गच्छति तदा तस्य परिचयं स्थापयितुं मतदानपदाधिकारिणः समक्षं मतदाता छायाचित्रपरिचयपत्रं वा भारतनिर्वाचनआयोगेन अनुमोदितेषु अन्येषु 12 परिचयदस्तावेजेषु कस्यापि एकं प्रपत्रम् वा प्रस्तुतं कर्तव्यम्।

सः अवदत् यत् मतदातानां कृते मतदातानां कृते मतपत्राणि बीएलओ द्वारा वितरितानि येन ते स्वमतदानकेन्द्रसङ्ख्यां क्रमाङ्कं च ज्ञातुं शक्नुवन्ति। बीएलओ द्वारा 97 प्रतिशताधिकमतदातृभ्यः मतदातापत्राणि वितरितानि सन्ति। मतदातापत्रे मतदातासहायार्थं मतदानकेन्द्रसङ्ख्यायाः मतदातासङ्ख्यायाः च विवरणं भवति । यदि मतदाता इयं पत्रं अस्ति तथा च सः स्वपरिचयपत्रेण सह तया सह मतदानपदाधिकारिणः समीपं गच्छति तर्हि मतदातासूचौ मतदातानां क्रमाङ्कं द्रष्टुं मतदानपदाधिकारिणः कृते सुविधा भवति तथा च समयः अपि रक्षितः भवति। यदि कस्यचित् मतदातायाः मतदातापत्रं नास्ति तर्हि मतदाता एतस्य आधारेण मतदानं कर्तुं न स्थगितः भविष्यति। मतदातायाः कृते मतदातापत्रं भवितुम् अनिवार्यं न भवति।

मतदातानां सहायार्थं मतदानकेन्द्रेषु बीएलओ उपलभ्यन्ते यदि कस्यचित् मतदातायाः मतदातापत्रं नास्ति तथा च सः स्वस्य क्रमाङ्कं न जानाति तर्हि सः तत्तत्मतदानकेन्द्रस्य बीएलओ इत्यस्मात् स्वस्य क्रमाङ्कं प्रष्टुं शक्नोति, येन मतदानपदाधिकारिणे क्रमाङ्कनं कथयितुं तस्य सुविधा भविष्यति।

मतदानदिने मतदातानां मतदानकेन्द्रस्य अन्तः दूरवाणी, दर्शनीयदूरवाणी इत्यादीनि वोढुं निषिद्धा इति सः अवदत्। मतदानप्रतिशतसम्बद्धा सूचना प्रत्येकं 2 होरासु प्रसारमाध्मेभ्यः प्रेषिता भविष्यति। उपर्युक्तानाम् अतिरिक्तं मतदाता मतदान एप इत्यत्र उत्तरप्रदेशस्य मुख्यनिर्वाचनपदाधिकारिणः सामाजिक प्रसारमाध्यमे इत्यत्र अपि उपलभ्यते। मतदानसम्बद्धं किमपि आक्षेपं 18001801950 इति दूरवाण्याः क्रमेण पञ्जीकरणं कर्तुं शक्यते।

हिन्दुस्थान समाचार / ANSHU GUPTA