मध्यप्रदेशः- मुख्यमंत्री डॉ. यादवोऽद्य 7,900 विद्यार्थिभ्यः प्रदास्यन्ति नि:शुल्कं स्कूटीयानम्
भोपालः, 5 फरवरीमासः (हि.स.)।मुख्यमन्त्री डॉ. मोहन यादवः अद्य (बुधवासरे) मध्यप्रदेशमाध्यमिकशिक्षामण्डलस्य उच्चमाध्यमिकपरीक्षायां सर्वाधिकाङ्कं प्राप्तानां 7900 मेधावीनां सर्वकारीयविद्यालयानाम् 7900 मेधावीछात्राणां निःशुल्कं स्कूटीप्रदानं करिष्यति। कार
सीएम मोहन यादव


भोपालः, 5 फरवरीमासः (हि.स.)।मुख्यमन्त्री डॉ. मोहन यादवः अद्य (बुधवासरे) मध्यप्रदेशमाध्यमिकशिक्षामण्डलस्य उच्चमाध्यमिकपरीक्षायां सर्वाधिकाङ्कं प्राप्तानां 7900 मेधावीनां सर्वकारीयविद्यालयानाम् 7900 मेधावीछात्राणां निःशुल्कं स्कूटीप्रदानं करिष्यति। कार्यक्रमस्य आयोजनं भोपालस्य कुशभौ ठाकरे सम्मेलन केन्द्रे प्रातः 11 वादनात् आरभ्य क्रियते। वस्तुतः विद्यालयशिक्षाविभागः राज्ये चालितेषु शासकीय उच्चमाध्यमिकविद्यालयेषु सर्वाधिकं अंकं प्राप्य प्रथमस्थानं प्राप्तं छात्रं निःशुल्कं ई-स्कूटीं प्रदातुं योजनां चालयति। योजनायाः अन्तर्गतं मध्यप्रदेशमाध्यमिकशिक्षामण्डलस्य 12 कक्षायाः बोर्डपरीक्षायां सर्वाधिकं अंकं प्राप्तं छात्राय सरकारीविद्यालये स्कूटी प्रदत्ता भवति। 2023-24तमस्य वर्षस्य शैक्षणिकसत्रे सर्वकारीयविद्यालयानाम् कस्मिन् अपि संकाये सर्वाधिकं अंकं प्राप्तवन्तः प्रायः 300 अधिकाः 7 सहस्रं 300 छात्राः निःशुल्कं ई-स्कूटी वितरिताः भविष्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA