Enter your Email Address to subscribe to our newsletters
पूर्वीचम्पारणम्,05 फरवरीमासः (हि.स.)।
बिहारस्य काशी इति अपि प्रसिद्धस्य अरेराज-नगरे स्थितस्य प्रसिद्धस्य सोमेश्वरनाथ-धामस्य पर्यटन-विकासाय राज्यसर्वकारेण प्रशासनिक-अनुमोदनं दत्तम् अस्ति । मनोकमनापुरा: पञ्चमुखी सोमेश्वरनाथमहादेवमन्दिरस्य तत्समीपस्थस्थानानां च सर्वतोमुखविकासाय 106 कोटिरूप्यकाणि व्यययिष्यन्ते।
नीतीशकुमारः प्रगतियात्रायाः समये सोमेश्वरनाथमहादेवमन्दिरस्य विकासस्य घोषणां कृतवान् आसीत्, तदनन्तरं विगतस्य एकमासस्य अन्तः बिहारसर्वकारस्य जिलाप्रशासनपर्यटनविभागेन स्थलनिरीक्षणानन्तरं डीपीआरं सज्जीकृत्य प्रस्तुतं कृतम् आसीत्। यस्य प्रशासनिकम् अनुमोदनं प्राप्तम्। सूचना प्राप्तमात्रेण अरेराजसहितस्य सम्पूर्णमण्डले आनन्दः अभवत् ।
मुख्यमन्त्री तथा स्थानीयप्रशासनस्य क्षेत्रीयविधायकस्य च सुनीलमणितिवारी प्रति जनाः आभारं प्रकटितवन्तः। अत्र वदामः यत् मण्डलस्य मुख्यालयात् प्रायः 28 किलोमीटर् दक्षिणे गण्डक-नद्याः पादे स्थितस्य बाबा सोमेश्वरनाथ-महादेव-मन्दिरस्य वर्णनं रामायण-सहितेषु अनेकेषु वेदेषु पुराणेषु च उल्लिखितम् अस्ति इति विश्वासः अस्ति यत् जलाभिषेकेन सोमेश्वरनाथपर्यन्तं पुत्र-प्राप्तेः सर्वाणि इच्छाः पूर्णाः भवन्ति । अत्र अनन्तचतुर्देशी, महाशिवरात्रि, बसन्तपञ्चमी, सावन, भद्रा मासस्य समये बिहारस्य विभिन्नजनपदेभ्यः अपि च यूपी-नेपाल-देशेभ्यः अपि बहुसंख्याकाः भक्ताः जलाभिषेक्-नगरं प्राप्नुवन्ति । एतत् महत्त्वं दृष्ट्वा गतकेषु वर्षेषु अत्र पर्यटनविकासस्य आग्रहः आसीत्, यस्य अनुमोदनं प्राप्तम् अस्ति ।
बिहारसर्वकारेण निर्गतपत्रे उक्तं यत् पूर्वचम्पारणमण्डलान्तर्गतं सोमेश्वरनाथमन्दिरस्य अरेराजस्य पर्यटनविकासकार्यस्य अनुमानितराशिः 54,22,60,300/-रूप्यकाणि (चतुःपञ्चाशत्कोटिद्विंशतिसहस्राणि त्रिशतानि) तथा च द्वयोः सेतुनिर्माणार्थं अनुमानितराशिः 15,79,58,000 रुप्यकाणि अस्ति /- (पञ्चदशकोटी नवशीतिलक्षं अष्टपञ्चाशत्सहस्राणि) कुलराशिना सह। 70,02,18,300/--(सप्ततिः कोटि द्वि लक्ष्यम्अ अष्टादशसहस्रम् त्रिशतम्) तथा मार्गनिर्माणविभागद्वारा अरेराजशिवमन्दिरतः फतुहॉक चतुष्पथे यावत् मार्गस्य 0.00 तः 10.30 किमी यावत् विस्ताराय एवं सुदृढीकरणकार्यहेतु अनुमानितराशिः 36,52,05,000/- रूप्यकाणि (तीस -षट् कोटि द्वापञ्चाशत् लक्षं पञ्चसहस्रम्) कुलराशिः केवलं 106,54,23,300/- (एक अरब षट् कोटि चतुःपञ्चाशत् लक्षं त्रयोविंशतिसहस्रं त्रिशतं)रूप्यकाणां प्रशासनिकम् अनुमोदनं प्रदत्तं भवति।
हिन्दुस्थान समाचार / ANSHU GUPTA