Enter your Email Address to subscribe to our newsletters
पटना, 05 फरवरीमासः (हि.स.)।बिहार विधानसभायां विपक्षनेता तेजस्वी यादवः अद्य प्रातः राज्यपालेन आरिफ मोहम्मदखानेन सह मिलितवान्। सभायाः अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत् यत् सः राज्यपालं मिलित्वा बिहारस्य क्षीणमानस्य कानूनव्यवस्थायाः स्थितिविषये ज्ञापनपत्रं प्रदत्तवान्। राज्ये प्रचलितायाः अराजकस्थितेः विषये मया राज्यपालं सूचितम्।
तेजस्वी यादवः अवदत् यत् बिहारस्य दुर्बलकानूनव्यवस्थायाः कारणात् राज्ये प्रतिदिनं हत्या, गोलीकाण्ड, बलात्कार, चोरी, चोरी, हरणं, रंगदारी च इति अभिलेखविध्वंसकाः घटनाः भवन्ति। मद्यस्य, मादकद्रव्याणां च तस्करी चरमस्थाने अस्ति । प्रतिमासं शतशः जनानां हत्याः क्रियन्ते। पुलिसप्रशासनं सामान्यनागरिकाणां जातिधर्मस्य आधारेण पीडयति। मुसलमानानां विशेषतया लक्ष्यं कृत्वा उत्पीडनं क्रियते।
विपक्षनेता तेजस्वी उक्तवान् यत् सर्वकारस्य रक्षणे अपराधिनां मनोबलं उच्चम् अस्ति। राज्यसर्वकारस्य मन्त्रिणः एव सत्ताप्रायोजितानाम् अपराधान् मुक्ततया स्वीकुर्वन्ति। राज्यस्य केन्द्रमन्त्रिणः च शतशः गोलानां प्रहारं न्याय्यं कुर्वन्ति। राज्ये अराजकतायाः, अराजकतायाः च चिन्ताजनकः स्थितिः अस्ति । एतत् सर्वं मुख्यमन्त्री अनभिज्ञः अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA