Enter your Email Address to subscribe to our newsletters
भोपालः, 5 फरवरीमासः (हि.स.) ।अधुना मध्यप्रदेशे शीतस्य प्रभावः न्यूनीकृतः अस्ति । तापमानवृद्ध्या राजधानी भोपालसहितेषु अनेकेषु नगरेषु तापः अनुभूयते । केषुचित् नगरेषु गत 2दिवसात् वर्षा भवति । नीमच-नगरे वर्षा-अन्तरेण मंगलवासरे ग्वालियर-चम्बाल-नगरे तूफानः, लघुवृष्टिः च अभवत् । शेषेषु जिल्लासु वातावरणं स्वच्छं, सूर्य्यमयः च आसीत् । अद्य बुधवासरात् आरभ्य दिवारात्रौ तापमानं 2 तः 3 डिग्रीपर्यन्तं न्यूनीभवितुं शक्नोति इति मौसमविभागः कथयति। मौसमविभागस्य अनुसारं पश्चिमविकारः 8फरवरी दिनाङ्के सक्रियः भवितुम् अर्हति। अस्य कारणात् राज्ये मौसमस्य परिवर्तनं दृश्यते । प्रथमसप्ताहे राज्यस्य केचन भागाः मेघयुक्ताः एव तिष्ठन्ति। 12, 13, 14 फेब्रुवरी दिनाङ्केषु वर्षा भवितुं शक्नोति। 20 फेब्रुवरी दिनाङ्कात् परं शीतस्य प्रभावः अधिकं न्यूनः भविष्यति । यस्य कारणात् दिवा रात्रौ च तापमानस्य वृद्धिः अभिलेखिता भविष्यति। सम्प्रति द्वौ चक्रवातसञ्चारौ सक्रियौ स्तः । अद्य बुधवासरे इन्दौर-उज्जैन-नगरस्य भोपाल-नगरे दिवा-रात्रौ तापमाने 2 तः 3 डिग्रीपर्यन्तं न्यूनता भवितुम् अर्हति इति मौसमविभागेन भविष्यवाणी कृता अस्ति । यत्र ग्वालियर-चम्बाल-विभागयोः मण्डलानि मेघयुक्तानि एव तिष्ठन्ति । अन्येषु जिल्लासु अपि तापमानस्य न्यूनता दृश्यते । यत्र 6 फरवरी दिनाङ्के दिवा सूर्य्यः भविष्यति, परन्तु मृदुशीतस्य प्रभावः रात्रौ प्रातःकाले च तिष्ठति। मंगलवासरे मण्डलानगरे 34.7 डिग्री, सिओनीनगरे 33.4 डिग्री, जबलपुरे 33.3 डिग्री, दमोहनगरे 33 डिग्री च दिवसस्य तापमानं भवति स्म । भोपालनगरे 31.7 डिग्री, इन्दौरनगरे 30.6 डिग्री, ग्वालियरनगरे 26.1 डिग्री, उज्जैननगरे 30 डिग्री च अभवत् ।
हिन्दुस्थान समाचार / ANSHU GUPTA