पश्चिम बंगाले सार्वजनिक स्थानेषु तमालथूत्कारे दण्डो दास्यते
कोलकाता, 5 फरवरीमासः (हि.स.) ।पश्चिमबङ्गदेशे सार्वजनिकस्थानेषु तमालं, पानमसाला, पूंगीफल व थूत्कुर्वन्तो जनाः अधुना महतीं दण्डं प्राप्नुयुः। अस्य कृते आगामिनि राजस्व सत्रे नूतनं विधेयकं प्रस्तावितं भविष्यति, यस्मिन् एतादृशेषु प्रकरणेषु कठोरदण्डस्य व्य
पश्चिम बंगाले सार्वजनिक स्थानेषु तमालथूत्कारे दण्डो दास्यते


कोलकाता, 5 फरवरीमासः (हि.स.) ।पश्चिमबङ्गदेशे सार्वजनिकस्थानेषु तमालं, पानमसाला, पूंगीफल व थूत्कुर्वन्तो जनाः अधुना महतीं दण्डं प्राप्नुयुः। अस्य कृते आगामिनि राजस्व सत्रे नूतनं विधेयकं प्रस्तावितं भविष्यति, यस्मिन् एतादृशेषु प्रकरणेषु कठोरदण्डस्य व्यवस्था भविष्यति। बुधवासरे एकः अधिकारी एतां सूचनां दत्तवान्। सः अवदत् यत् एषः निर्णयः मंगलवासरे सायं कालस्य समये राज्यसचिवालये नवन् इत्यत्र आयोजिते मन्त्रिमण्डलसभायां कृतः। सभायां मुख्यमन्त्री ममता बनर्जी सार्वजनिकस्थानेषु वर्धमानं गन्दगीं दृष्ट्वा नाराजगीं प्रकटितवती। सः विशेषतया नवचित्रितभित्तिषु, पादमार्गेषु च थूकं कृत्वा राज्यसर्वकारस्य सौन्दर्यीकरणयोजनानां क्षतिं जनयति इति दागानां विषये चिन्ताम् अव्यक्तवान्। एकस्य मन्त्रिमण्डलस्य सदस्यस्य मते अस्मिन् नूतने विधेयके अपराधिनां उपरि महतीं आर्थिकदण्डं दातुं प्रावधानम् अस्ति। यद्यपि सटीकदण्डराशिः अद्यापि निर्णीता अस्ति तथापि सूत्रानुसारं प्रत्येकं उल्लङ्घनस्य कृते एकसहस्ररूप्यकाणां दण्डः भवितुं शक्नोति। वर्तमान समये पश्चिमबङ्गस्य सार्वजनिकस्थानेषु थूकस्य निवारणाधिनियमस्य, 2003 अन्तर्गतं अधिकतमं ₹200 दण्डः स्थापितः अस्ति । परन्तु अस्य लघुदण्डस्य विषये प्रश्नाः उत्थापिताः, यतः एतेन अपराधिषु भयं न उत्पन्नम्। अस्य कारणात् नूतनविधेयकस्य न्यूनातिन्यूनं पञ्चगुणं वर्धयितुं प्रस्तावितं अस्ति । परन्तु कानूनस्य प्रभावीरूपेण कार्यान्वयनार्थं पर्याप्तप्रशासनिककर्मचारिणां अभावस्य विषये चिन्ता वर्तते। अस्मिन् वर्षे राज्यसभायाः बजटसत्रं 10 फरवरीतः आरभ्यते, यत्र राज्यपालः सी वी आनन्द बोसः उद्घाटनभाषणं करिष्यति। इदानीं वित्तराज्यमन्त्री (स्वतन्त्रप्रभारः) चन्द्रमा भट्टाचार्यः 12 फरवरी दिनाङ्के राजस्वं प्रस्तुतं करिष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA