Enter your Email Address to subscribe to our newsletters
भोपालम्, 5 फरवरीमासः (हि.स.)। भ्रष्टाचारप्रकरणे मध्यप्रदेशपरिवहनविभागस्य पूर्वहवलदारः सौरभशर्मा तस्य सहकारिद्वयं शरदजायसवालं चेतनसिंहगौरं च लोकायुक्तन्यायालयेन 17 फरवरीपर्यन्तं न्यायिकनिग्रहे कारागारं प्रति प्रेषितम्। ईडी इति अभियुक्तानां प्रश्नोत्तरं कुर्वन् अस्ति। अस्मिन् प्रकरणे पूर्वमुख्यमन्त्री उमाभारती इदानीं वास्तविकदोषिणः गृहीत्वा दण्डं दातुं आग्रहं कृतवती।
उमाभारती बुधवासरे सोशलमीडिया एक्स् इत्यत्र ट्वीट् कृतवती यत् चेकपोस्ट् भ्रष्टाचारः अभियुक्ताः गृहीताः। यदि अन्वेषणेन एतत् सिद्धं भवति यत् ते एव एतत् भ्रष्टाचारं कृतवन्तः तर्हि यदि वयं गभीरं गच्छामः तर्हि एषः भ्रष्टाचारः गम्भीरः विषयः भवितुम् अर्हति। अन्वेषणे सम्बद्धानां अन्वेषणसंस्थानां कार्यक्षमतायां निष्पक्षतायां च जनानां विश्वासः अस्ति। अधुना तेषाम् अन्वेषणसंस्थानां कृते एतत् प्रकरणं समाप्तं कुर्वन्ति वा इति परीक्षकालः अस्ति। गभीरं गत्वा वास्तविकबृहत् अपराधिनः गृहीत्वा प्रमाणानि सङ्गृह्य तेभ्यः कठोरतमं दण्डं प्राप्नुवन्तु।
हिन्दुस्थान समाचार