Enter your Email Address to subscribe to our newsletters
-वित्त मंत्री डॉ. प्रेमचंद अग्रवालः सूचितवान्
देहरादूनम्, 5 फरवरीमासः (हि.स.)।राज्यस्य वित्तमन्त्री डॉ. प्रेमचन्द अग्रवालः अवदत् यत् उत्तराखण्डस्य 2025-26 तमस्य वर्षस्य बजटसत्रं 18 तः 24 फरवरीपर्यन्तं देहरादूननगरे प्रस्तावितं अस्ति। सः अवदत् यत् राज्यस्य विभिन्नवर्गस्य जनानां - व्यापारिणां, कृषकाणां, लघुउद्योगानाम्, शिक्षायाः इत्यादीनां जनानां कृते महत्त्वपूर्णाः सुझावाः प्राप्ताः सन्ति। सः अवदत् यत् उत्तराखण्डस्य बजटे महत्त्वपूर्णाः परामर्शाः समाविष्टाः सन्ति। जनहितस्य भावनां मनसि कृत्वा देशस्य प्रमुखराज्यानां सूचीयां राज्यं समावेशयितुं राजस्वम् आनयिष्यते। डॉ. अग्रवालः अवदत् यत् राज्यस्य सर्वेभ्यः 200 तः अधिकेभ्यः हितधारकेभ्यः सुझावः गृहीतः अस्ति। सः अवदत् यत् एतत् राजस्वं राज्यस्य अन्तिमपङ्क्तौ स्थितस्य व्यक्तिस्य विकासस्य दृष्टिः साकारं करिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA