Enter your Email Address to subscribe to our newsletters
कोलकाता, 05 फ़रवरीमासः (हि.स.)।गुइलेन-बैरे सिण्ड्रोम इत्यस्य कारणेन त्रयः मृत्योः अनन्तरं पश्चिमबङ्गस्य स्वास्थ्यविभागेन सर्वेषां सरकारी-अस्पतालानां चिकित्सा-महाविद्यालयानाञ्च जीबीएस-प्रकरणानाम् प्रभावी चिकित्सां कर्तुं स्वस्य आधारभूतसंरचनायाः वर्धनार्थं आदेशः दत्तः अस्ति। अस्मिन् निर्देशे जीबीएस-रोगिणां निबन्धनार्थं प्रोटोकॉल-स्थापनं, स्वास्थ्यभवने कस्यापि प्रकरणस्य तत्क्षणं सूचनां दातुं आवश्यकता च अन्तर्भवति । स्वास्थ्यसचिवनारायणस्वरूप निगमस्य नेतृत्वे हाले एव आभासीसभायाः समये अधिकारिभिः जीबीएस-प्रकरणानाम् सम्भाव्य-उत्थानस्य कृते अस्पतालानां तत्परतायाः आकलनं कृत्वा वर्तमान-प्रभावित-रोगिणां संख्यायाः अवलोकनं कृतम् |. अस्पतालेषु चिकित्सामहाविद्यालयेषु च प्लाज्मा चिकित्सा, वायुप्रवाहसमर्थनप्रणाली, शिराभिः इम्युनोग्लोबुलिन्-इञ्जेक्शन् इत्यादीनां आवश्यकचिकित्सासंसाधनानाम् उपलब्धतां सुनिश्चित्य निर्देशः दत्तः अस्ति तत्परतां सुदृढां कर्तुं प्रत्येकस्य चिकित्सामहाविद्यालयस्य तंत्रिकाविज्ञानविभागः केवलं जीबीएस-रोगिणां कृते द्वौ गम्भीर-देखभाल-एकक-एकके शय्याद्वयं आरक्षयिष्यति, तथैव बालरोग-गहन-चिकित्सा-एकके शय्याद्वयं च आरक्षितं करिष्यति। बालरोगचिकित्सकानाम् अपि सूचनाः दत्ताः यत् ते बालकेषु जीबीएस-रोगस्य लक्षणानाम् अभिज्ञानं कुर्वन्ति येन शीघ्रं निदानं चिकित्सा च सुलभं कर्तुं शक्यते विशेषज्ञाः राज्यस्य स्वास्थ्यविभागाय आश्वासनं दत्तवन्तः यत् अस्मिन् क्षणे स्थितिः नियन्त्रणे अस्ति, चिन्ताजनकं किमपि नास्ति, जीबीएस-रोगस्य विच्छिन्नप्रकरणानि वर्षे पूर्णे भवन्ति इति। परन्तु स्वास्थ्यविभागेन अद्यापि अद्यतनमृत्युनां आधिकारिककारणं न निर्धारितम्, यस्मिन् पीडितानां मध्ये 10 वर्षीयः 17 वर्षीयः किशोरः च अन्तर्भवति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA