Enter your Email Address to subscribe to our newsletters
चंडीगढ़म्, 05 फरवरीमासः (हि.स.)।यौन-उत्पीडनस्य आरोपस्य अन्वेषणस्य सामनां कुर्वन् हरियाणा-भाजपा-अध्यक्षः मोहनलालबरोली स्वस्य विरुद्धं आरोपं अङ्गीकृतवान्। प्रथमवारं हिमाचलप्रदेशस्य सोलननगरे प्राथमिकीपत्रस्य पञ्जीकरणानन्तरं बरोली इत्यस्य प्रतिक्रिया प्रकाशं प्राप्तवती अस्ति। चण्डीगढे आयोजिते भाजपा-समागमे भागं ग्रहीतुं आगतः बारोली इत्यनेन उक्तं यत्, तस्य विरुद्धं सर्वे आरोपाः मिथ्या, निराधाराः च सन्ति। हरियाणापरिवहनमन्त्री अनिलविजस्य त्यागपत्रस्य आग्रहे बरोली अवदत् यत् विज एव अस्य विषये उत्तमं वक्तुं शक्नोति। वयं वदामः यत् हिमाचलस्य कसौली-पुलिस-स्थाने मोहनलालबरोली (63) रॉकी मित्तलयोः विरुद्धं 13 दिसम्बर् 2024 दिनाङ्के सामूहिकबलात्कारस्य प्रकरणं पंजीकृतम् आसीत् । यस्मिन् सा महिला 2023 तमस्य वर्षस्य जुलाई-मासस्य 3 दिनाङ्के कसौल्याः एकस्मिन् पथिकाश्रये बलात् मद्यपानं कृत्वा सामूहिकबलात्कारस्य आरोपं कृतवती आसीत् । हिमाचलपुलिसः अपि अस्य विषये न्यायालये स्थितिप्रतिवेदनं दाखिलवान् अस्ति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA