मंदिरे जातस्य चौर्यस्य सद्यः उज्जागरिता, द्वौ गृहीतौ
हरिद्वारम्, 5 फ़रवरीमासः (हि.स.)। पथरीपुलिस स्थानकेन मन्दिरे चौर्य प्रकरणस्य समाधानं कतिपयेषु घण्टेषु कृत्वा आरोपीद्वयं गृहीतम्। अभियुक्तानां कृते चोरितवस्तूनि अपि पुलिसैः प्राप्तानि सन्ति। सूचनानुसारं ऋषिकेशनिवासिनः जमुनाप्रसादमिश्रायाः पत्नी गीतामि
मंदिरे जातस्य चौर्यस्य सद्यः उज्जागरिता, द्वौ गृहीतौ


हरिद्वारम्, 5 फ़रवरीमासः (हि.स.)। पथरीपुलिस स्थानकेन मन्दिरे चौर्य प्रकरणस्य समाधानं कतिपयेषु घण्टेषु कृत्वा आरोपीद्वयं गृहीतम्। अभियुक्तानां कृते चोरितवस्तूनि अपि पुलिसैः प्राप्तानि सन्ति। सूचनानुसारं ऋषिकेशनिवासिनः जमुनाप्रसादमिश्रायाः पत्नी गीतामिश्रया कालमेव पथरीपुलिसस्थाने अज्ञातजनानाम् विरुद्धं मन्दिरस्य तालाभङ्गं कृत्वा मन्दिरात् दानपेटीम् अन्यवस्तूनि चोरितवन्तः इति शिकायतां दातवती। प्रकरणस्य पञ्जीकरणानन्तरं पुलिसैः अभियुक्तानां गृहीतुं दलं निर्मितम् । पुलिसदलेन घटनास्थले समीपस्थेषु क्षेत्रेषु च जनानां प्रश्नोत्तरं कृत्वा सीसीटीवीकैमराणां जाँचः कृतः। अद्य एकस्य सूचनादातुः सूचनानुसारं पुलिसैः अम्बवालाग्रामात् द्वौ आरोपिनौ निरुद्धौ। प्रश्नोत्तरे उभौ अपि मन्दिरे चोरीं कृतवन्तौ इति स्वीकृतवन्तौ । उभयोः प्रदत्तसूचनायाः आधारेण पुलिसैः चोरितं द्रव्यं पुनः प्राप्तम्। पुलिस पूछताछे आरोपी ग्राम सदेपानी पीओ निवासी मनीष बिष्ट इति नाम पत्तनं च दत्तवन्तः। धनगढी थाना सुखद जिला कैलाली नेपाल एवं अनिकेत निवासी महमूदपुर, रामपुर बिहार थाना नैतोर जिला बिजनौर-आरक्षिभिः उभयोः विरुद्धं प्रकरणं कृत्वा तान् चेतितवान्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA