विजः विश्वासघाती इति प्रतिपादयन्तः जनाः भाजपादलेन अपसारिता
चंडीगढम् , 5 फरवरीमासः (हि.स.)।हरियाणापरिवहनमन्त्री अनिलविजं प्रत्यययितुं दलेन तस्य सर्वाणि माङ्गल्यानि एकैकं पूर्णं कर्तुं आरब्धम्। अम्बालानगरे जिल्ल्युपायुक्तस्य परिवहनायुक्तस्य च स्थानान्तरणस्य अनन्तरं अधुना भाजपायाः तस्य व्यक्तिस्य पदात् मुक्तिः
विजः विश्वासघाती इति प्रतिपादयन्तः जनाः भाजपादलेन अपसारिता


चंडीगढम् , 5 फरवरीमासः (हि.स.)।हरियाणापरिवहनमन्त्री अनिलविजं प्रत्यययितुं दलेन तस्य सर्वाणि माङ्गल्यानि एकैकं पूर्णं कर्तुं आरब्धम्। अम्बालानगरे जिल्ल्युपायुक्तस्य परिवहनायुक्तस्य च स्थानान्तरणस्य अनन्तरं अधुना भाजपायाः तस्य व्यक्तिस्य पदात् मुक्तिः कृता, यस्य विजः देशद्रोही इति चलचित्रं स्थापितवान् आसीत्। भाजपा प्रभारी सतीश पूनिया मंगलवासरात् चण्डीगढे अस्ति। अनिल विज् इत्यनेन सह मिलितवान् अस्ति। दिनद्वयं पूर्वं विजः आशीषतायलनामकस्य नेतारस्य उपरि निर्वाचने विरोधं कृतवान् इति आरोपं कृतवान् आसीत् तथा च तायलः मुख्यमन्त्री नायबसैनी इत्यस्य अतीव समीपस्थः अस्ति तथा च विधानसभानिर्वाचने स्वतन्त्रस्य उम्मीदवारस्य समर्थनं कृतवान् इति उक्तवान् आसीत्। विजस्य अस्य विडियोस्य अनन्तरं उच्चकमाण्डेन संज्ञानं गृहीतं प्रभारी सतीश पूनिया चण्डीगढं प्रेषितम्। मंगलवासरे रात्रौ परिवहन आयुक्तस्य स्थानान्तरणं कृत्वा रात्रौ विलम्बेन आशीषतायलस्य कृते दलात् निष्कासनं कृत्वा सूचनां जारीकृतवती। परन्तु प्रसारितं जातं पत्रे 30जनवरी दिनाङ्कः लिखितः अस्ति। आशीष तायल को कोषाध्यक्ष पद से निष्कासित किया गया है। दलस्य राज्यप्रभारी सतीशपूनिया इत्यस्य विज इत्यनेन सह द्विघण्टायाः समागमस्य अनन्तरं मंगलवासरे एतत् पत्रं प्रकाशितम्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA