कोलकातायाः न्यायालयपरिसरे प्राप्तः आरक्ष्यधिकारिणो गोलिभिः  छन्नः शवः, परिशीलने युतम् आरक्षिदलम् 
कोलकाता, 05 फ़रवरी (हि. स.)।कोलकातानगरस्य बीबीडीबागक्षेत्रे बुधवासरे प्रातःकाले बैंकशाल् सिटी सिविलकोर्टपरिसरस्य अन्तः एकस्य पुलिस-अधिकारिणः गोली-युक्तः शवः प्राप्तः। मृतपुलिसपदाधिकारिणः गोपालनाथः इति ज्ञातः अस्ति। सः मालदामण्डलस्य निवासी आसीत्, न्या
कोलकाता के अदालत परिसर में मिला पुलिस अधिकारी का गोलियों से छलनी शव, जांच में जुटी पुलिस


कोलकाता, 05 फ़रवरी (हि. स.)।कोलकातानगरस्य बीबीडीबागक्षेत्रे बुधवासरे प्रातःकाले बैंकशाल् सिटी सिविलकोर्टपरिसरस्य अन्तः एकस्य पुलिस-अधिकारिणः गोली-युक्तः शवः प्राप्तः। मृतपुलिसपदाधिकारिणः गोपालनाथः इति ज्ञातः अस्ति। सः मालदामण्डलस्य निवासी आसीत्, न्यायाधीशस्य सुरक्षायाः प्रभारी च आसीत् । तस्य सेवारिवाल्वरः शरीरात् किञ्चित् दूरं शयितः अभवत् । प्रारम्भिक अन्वेषणे सः स्वस्य सेवारिवाल्वरेन आत्महत्यां कृतवान् स्यात् इति विश्वासः अस्ति । परन्तु अस्य पृष्ठे अन्यत् कारणं वा षड्यंत्रं वा अस्ति वा इति अपि पुलिस अन्वेषणं कुर्वती अस्ति। प्रातःकाले न्यायालयस्य कार्याणि न आरब्धानि आसन्, क्षेत्रे अत्यल्पाः जनाः अपि आसन् तदा एषा घटना अभवत् । स्थानीयजनाः उच्चैः कोलाहलं श्रुत्वा सुरक्षारक्षकान् आहूतवन्तः। पुलिसैः शवस्य कब्जां कृत्वा मृत्योः परीक्षणार्थं कलकत्ता चिकित्सामहाविद्यालयं प्रेषितम्। गोपालनाथस्य रिवाल्वरः तस्य शरीरात् किञ्चित् दूरं प्राप्तः। एतत् सामान्यं न मन्यते। अतः पुलिसैः स्निफरकुक्कुरानाम्, अङ्गुलिचिह्नविशेषज्ञानाम् च साहाय्यं स्वीकृत्य अन्वेषणं गभीरं कर्तुं निर्णयः कृतः अस्ति । वार्तालेखनसमयपर्यन्तं अस्याः घटनायाः प्रत्यक्षदर्शी न लब्धः ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA