गर्ते निगूढे अवैधमदिरायाः द्रोणे पतित्वा निमज्जितः बालो मृतः
पूर्वी चंपारणम्,06 फरवरीमासः(हि.स.)।जिल्लायाम् अवैधमद्यव्यापारिणां कृत्येन चतुर्वर्षीयस्य निर्दोषस्य बालकस्य प्राणः गतवान् एषा घटना मण्डलस्य सुगौलीपुलिसस्थानकस्य वार्डनं ५ सिक्राहनानद्याः तटे अभवत् ar-वृद्धः बालकः पतित्वा निज्जितः दुःखदं मृत्युं गतः
ड्रम जिसमे गिरने से बच्चे की हुई मौत


ड्रम से बच्चे का शव निकालते लोग


पूर्वी चंपारणम्,06 फरवरीमासः(हि.स.)।जिल्लायाम् अवैधमद्यव्यापारिणां कृत्येन चतुर्वर्षीयस्य निर्दोषस्य बालकस्य प्राणः गतवान् एषा घटना मण्डलस्य सुगौलीपुलिसस्थानकस्य वार्डनं ५ सिक्राहनानद्याः तटे अभवत् ar-वृद्धः बालकः पतित्वा निज्जितः दुःखदं मृत्युं गतः । घटनायाः अनन्तरं सम्पूर्णे क्षेत्रे आतङ्कः वर्तते अस्य घटनायाः सूचनां प्राप्य सुगौली-पुलिस-दलं तत्स्थानं प्राप्य बालस्य शवं स्वनिग्रहे नीत्वा शव-पश्चात्य-परीक्षायै प्रेषितवान् । घटनायाः विषये प्राप्ता सूचनानुसारं जनाः सुगौली थानाक्षेत्रस्य दक्षिणमानसिंहपञ्चायतस्य वार्डं पञ्चमं गत्वा मोरेलालसाहनीयाः चतुर्वर्षीयः पुत्रः सुजयकुमारः अपि आयोजनं द्रष्टुं तत्र गतः यत्र अवैधमद्यनिर्माणस्य ढोलः गर्णे निगूढः अभवत्, तस्मिन् सः पतितः मज्जनेन च मृतः। घटनायाः सूचना प्राप्तमात्रेण सपारस्य डीएसपी शिखरचौधरी इत्यस्य नेतृत्वे प्रकरणस्य तत्काल अन्वेषणार्थं तत्कालं कार्यवाही च कर्तुं सः अपि निर्देशं दत्तवान् यत् उक्तस्य मद्यव्यापारिणः चिह्नं कृत्वा तस्य विरुद्धं हत्यायाः प्रकरणं रजिस्ट्रेशनं करणीयम् इति।

हिन्दुस्थान समाचार / ANSHU GUPTA