Enter your Email Address to subscribe to our newsletters
सिलीगुड़ी, 06 फरवरी (हि. स.)।सिलिगुरी महानगरीयपुलिसः ५५ नष्टानि मोबाईलफोनानि बरामदं कृत्वा स्वामिभ्यः प्रत्यागतवती अस्ति। एतेषां मोबाईलानां मूल्यं १० लक्षरूप्यकाणि इति उक्तम् अस्ति। गुरुवासरे सिलिगुरीपुलिसस्थानके पत्रकारसम्मेलनद्वारा डीसीपी पूर्वराकेशसिंहः तेभ्यः मोबाईलानि प्रत्यागत्य स्वामिनः मुखं हर्षेण प्रकाशितम्। अस्मिन् काले सिलीगुरी थानाप्रभारी प्रसेनजीत विश्वासः तथा खलपारा तथा पनितांकी चौकी ओसी सहित अनेके पुलिसाधिकारिणः अपि उपस्थिताः आसन्।वस्तुतः गतपञ्चषड्मासेषु सिलिगुरीपुलिसस्थानेषु, खलपारायां, पाणिटनकीपुलिसचौकीयां च लापता मोबाईलफोनानां बहूनां शिकायतां पञ्जीकृताः। एतस्याः शिकायतया अनन्तरं पुलिसकर्मचारिणः मोबाईलस्य अन्वेषणं कर्तुं आरब्धवन्तः। तदनन्तरं प्रायः ५५ मोबाईलफोनाः बरामदाः अभवन् । अस्य मूल्यं दशलक्षरूप्यकाणि इति उक्तम् अस्ति।सिलिगुरी महानगर पुलिस डीसीपी पूर्व राकेश सिंहः बोधितवान् विभिन्नारक्षिस्थलेषु लुप्तदूरभाषायाः परिवादः पंजीकृतः। अस्य विषये तस्य दलेन बहु परिश्रमस्य अनन्तरं 55 नष्टा दूरभाषा पुनः प्राप्ता । अस्य अनुमानितव्ययः प्रायः 10 लक्षरूप्यकाणां भवति । सर्वाणि एण्ड्रॉयड् स्मार्टफोनानि च स्वस्य मूलस्वामिभ्यः प्रत्यागतानि सन्ति। अपरपक्षे यदा स्वामिनः दूरभाषां प्राप्तवन्तः तदा तेषां मुखं हर्षेण प्रकाशितम्।
हिन्दुस्थान समाचार / ANSHU GUPTA