उमरियाः भीषणमार्गदूर्घटने चत्वारः मृतकाः परिचिताः
उमरिया, 6 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य उमरियाजिल्लायाः राष्ट्रियराजमार्गे 43 मध्ये पालीपुलिसस्थानस्य अन्तर्गतं जीरोधाबानगरस्य समीपे गुरुवासरे प्रातःकाले द्वयोः ट्रकयानयोः मुखामुखेन टकरावेन मृताः चत्वारः जनाः चिह्निताः। मृतेषु माता-पुत्री, पतिपत्न
भीषण सड़क हादसे में हुए चारो मृतकों की हुई शिनाख्त


उमरिया, 6 फरवरीमासः (हि.स.)।मध्यप्रदेशस्य उमरियाजिल्लायाः राष्ट्रियराजमार्गे 43 मध्ये पालीपुलिसस्थानस्य अन्तर्गतं जीरोधाबानगरस्य समीपे गुरुवासरे प्रातःकाले द्वयोः ट्रकयानयोः मुखामुखेन टकरावेन मृताः चत्वारः जनाः चिह्निताः। मृतेषु माता-पुत्री, पतिपत्नी च सन्ति । तस्मिन् एव काले एकस्य ट्रकस्य चालकः गम्भीररूपेण घातितः अस्ति, यस्य चिकित्सा जिलाचिकित्सालये क्रियते। पाली थानाप्रभारी मदनलाल मराबी इत्यनेन उक्तं यत् गुरुवासरे प्रातः सार्धसप्तवादने पालीबसस्थानकस्य समीपे जबलपुरतः शहडोलं गच्छन् बिस्लेरीशिशीभिः युक्तः ट्रकयानसंख्या शून्यधाबानगरं प्राप्तमात्रेण अग्रेतः अनियंत्रितवेगेन आगच्छन् तण्डुलभारितः ट्रकयानम् एम.पी. दुर्घटने माता पुत्री पार्वतीदेवी (48) पत्नी गौतमसिंह सईयाम तथा तस्याः पुत्री चम्पा बाई (22 वर्षाणि) तथा पति पत्नी शशिकला सिंह (45) पत्नी सुदर्शन सिंह तथा सुदर्शन सिंह (48) पुत्र शोभासिंह निवासी ग्राम बैधान टोला टकाई थाना नौरोजाबाद के निधन हो गया। इतरथा, ग्राम बौली टोला चण्डिया निवासी कमलेश चौधरिणः पुत्रः ट्रकयानचालकः नरेन्द्रः (22) गंभीर रूपेण आहत्य जिला चिकित्सालये चिकित्सानिमित्तं प्रेषितः। दुर्घटनायाः अनन्तरं एमपी 18 जीए 3025 इति ट्रकयानस्य चालकः पलायितः अभवत् ।

हिन्दुस्थान समाचार / ANSHU GUPTA