जींदे बाल श्रमं कुर्वन्तः अवयस्काः गृहीताः
जींदः, 6 फ़रवरीमासः (हि.स.)।जिलापुलिसस्य गैरसरकारीसंस्थायाः एमडीडी अखिलभारतस्य च मानवव्यापारविरोधी इकाई गुरुवासरे बालश्रमं कुर्वन्तः चत्वारः नाबालिगाः बालकाः गृहीतवन्तः। मानवव्यापारविरोधी एककप्रभारी ए.एस.आइ. एतेषां बालकानां आयुः अष्टतः 13वर्षाणां मध्
बाल मजदूरी करते पकड़े गए नाबालिग लड़के।


जींदः, 6 फ़रवरीमासः (हि.स.)।जिलापुलिसस्य गैरसरकारीसंस्थायाः एमडीडी अखिलभारतस्य च मानवव्यापारविरोधी इकाई गुरुवासरे बालश्रमं कुर्वन्तः चत्वारः नाबालिगाः बालकाः गृहीतवन्तः। मानवव्यापारविरोधी एककप्रभारी ए.एस.आइ. एतेषां बालकानां आयुः अष्टतः 13वर्षाणां मध्ये इति ज्ञातम् । एते सर्वे बालकाः जिलाबालकल्याणपरिषदः समक्षं प्रस्तुताः। तदनन्तरं जिलाबालसंरक्षणपदाधिकारिणः कार्यालये परामर्शं कृत्वा सः स्वपरिवारस्य हस्ते समर्पितः। अस्मिन् अभियाने जिला समन्वयकः नरेन्द्र शर्मा, राज्यबीमाकर्मचारी वेद प्रकाशः, प्रधानसैनिकः संदीप कुमारः,सहायक समन्वयकः मनीष,बिजेन्द्र सिंहश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA